पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाठविरचितं श्रौतसूत्र- [४ चतुर्थ- बधा चेति पदमूहनीयं, संनाम अहः । यथार्थमूह इत्यक्तमेव तथाऽपि मध्ये खुवं स्वधितिमिति मा भूदित्येवमर्थ श्रेषस्यान्तमित्युक्तम् । अयमभिप्राय:- यथा सुत्रः समाष्टीत्यत्र सुवस्यापि ग्रहणमेवमत्र अवग्रहणन स्वधितिग्रहणं सिध्यति दनः प्रदेयस्वाभावादाज्येन न साम्यमतोऽन्यस्मिंश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति न प्राप्नुयात्तदर्थमुक्तं सनमतीति दर्शितम् ।

यत्प्रागाज्यनिर्वपणात्तत्कृत्वाऽऽज्यं निरूप्य दधिपृषदाज्यार्थं निर्वपति ।

प्राकृतपदार्थानन्तरं वैकृतस्य विनिवेशार्थ कमदर्शनं प्रैषानुपारेणाऽऽज्यनिर्वपणा- द्यत्प्राक्तत्कृत्वेति तत्र भुववत्स्वधितिसंमार्गोऽवदानसाधनवादाज्यनिर्वषणमात्रे सत्ये- वादितिरस्येति दधिस्थालीमादाय महीनामिति दधि निर्वपति । तस्य प्रयोजन पृषदाज्यार्थमिति पृषद्गणकमाऽयं तस्य संस्कारार्थमित्यर्थः । तेन नेदं हविरपि तु हविःसंस्कारकं तेन न दधिधर्माः सायंदोहाद्याः । यत्र हविः प्रदीयतेति वचनादत्र नाऽऽदिष्ट सामान्य मामिक्षा तथाऽपि चोक्तार्थ आज्यधर्माः। न तु(न) तस्मिन्न संस्कारा नहि दर्शपूर्णमालार्थाज्यस्थाने विधीयते(न्ते) येनाऽऽज्य- धर्माः स्युरिति तत्राऽऽह ।

तस्मिन्नाज्यधर्माः क्रियन्ते यदन्यदधिश्रयणात् ।

वाजसनेयित्राह्मणे हि भवति द्वयं वा इदं सपिः संमृष्टमाज्यं चेति धर्मप्राप्तिः स्वतन्त्रद्रव्यस्येवात उक्तं तस्मिन्नाज्यधर्माः क्रियन्त इति । तर्हि द्वयमप्यस्तु हविरिति न। पृषदाज्यभित्येकत्वं श्रुतेः । वदति च स्पष्टमेव कात्यायनः पशौ मन्त्रवर्णाच्छूते श्रेति पशौ स्वाहा देवा आज्यपानस्वाहेति । तथा पृषदाज्यं गृह्णातीत्येकवचनश्रुतेश्च न द्रव्यद्वयं पृषदाज्यमित्याज्यशब्दावान्यं संसृष्टं च दध्यपि तस्मादाज्यमेवैतत् । ननु द्वित्वश्रुतेरर्थवादत्वेन कुतः संस्कार प्राप्तिरिति चेन्न दध्यधिश्रयतीति वानसनेयिनामन्या श्रुतिरधिश्रयणं निषेधति । न ह्यप्राप्तं निषिध्यतेऽतोऽवश्यं धर्मप्राप्तिरिति । किं च येन संसृष्टेन हविरुत्पद्यते तदपि हविधर्मः संस्क्रियते यथा सायंदोहादि, संस्कृतेनैव दाऽऽमिक्षोत्पत्तिरिति अग्नावधिश्नयणे द्रव्यनाशान्न । अत एव दना चोदेहीति निगदान्तेः चोहः । न्यायमते तु न संस्कारः ।

आज्यग्रहणकाले जुहूपभृतोश्चतुर्गृहीते गृहीत्वा तृतीयमाज्यस्य दधन्यानीय ।

चतुर्गृहीतं प्रत्येकमाज्यस्य निरुतस्य तृतीयं भागनिर्देशासंस्कार्यमाज्यं ततीयमेव दधनीति गुणविभक्तेश्च । ५ क. च.ट हीत्वा ।