पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । णानन्तरमिधमाधाने वक्तव्ये द्वादशरात्रमजलेवाग्निहोत्रं जुहोतीति विधानमेव पूर्वमुक्तं तिन त्रयोदशीमारभ्योद्धृत आधानमिध्माधानमसिध्यतीति दर्शिनम् ।

उद्धरणप्रभृति नाश्नीयादाहोमाद्विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति पत्नी पत्न्या लोक इडाऽसि व्रतभृदहं नावुभयोर्व्रतं चरिष्याम्यादित्य व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरूपेऽहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेति यदग्निहोत्र्यां व्रतं तदात्मन्कुरुते ।

अग्निहोज्यां गवि ब्रतं तृणपर्णादि मु(उ)क्तं तदात्मनि भावयेत् ।

श्रद्ध एहि सत्येन त्वाऽऽह्वयामीत्याहूयमानामियमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकमुभयं च धुक्ष्वेति दुह्यमानामोमुन्नेष्याम्युन्नयामीति वोच्यमाने हविर्देवानामसि मृत्योर्मेsभयꣳ स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपाꣳशूक्त्वोमुन्नयेत्युच्चैः प्रत्याहोन्नीयमाने तिष्ठति न चंक्रम्यते वाचं यच्छत्याहोमादुन्नीत उपविशति ।

अनय इ. ओषधीम्य इ० प्रजापतय इ० प्रातः सूर्यायेदं ।

उत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिव।

ईषत्प्राङ्मुख आहवनीयाभिमुखश्चेषत्कवातिर्यडिव ।

आहवनीयमुपतिष्ठते सर्वैरुपस्थानैः ।

यावन्त्युपस्थानानि वैकल्पिकानि त सरनादेश आहवनीयमेव । उत्तरामाहुति- मित्यविशेषविधानादुभयकालमप्यनादेशे ।

उपप्रयन्तो अध्वरमिति षड्भिस्तासामग्नीषोमीयया पूर्वपक्ष उपतिष्ठेतैन्द्राग्न्याऽपरपक्षे ।

तासां मध्येऽयं ते योनिरित्येतस्याः पूर्वमग्नीषोमीया यथापाठमैन्द्राग्न्या ।

अग्नीषोमाविमꣳ सुम इत्यग्नीषोमीयोभा वामिन्द्राग्नी इत्यैन्द्राग्नी तयोः ।

तयोर्मध्ये पूर्वमुक्तयोरनापामाययेन्द्र न्येति अर्थ ते योनिरिति षष्ट्योपस्थायेत्यर्थः । सच. स. भ. उ. द. पाया। ३ क. ग... च. श. म. ट. ठ, द. "ति चोच्य ।