पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क M२८ संत्यापादविरचितं श्रौतसूत्र- [प्रश्ने

शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमिति शल्कैस्ताꣳ रात्रिमग्निमिन्धे ।

मालोदनिकमग्निं शरुकैः काष्ठतक्षणीतं करोति । सकृन्मन्त्रस्तूष्णीमनन्तरं, रात्रि मिति कालावनारत्यन्तसंयोग इति वचनासंततम् |

मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामीत्यरणी प्रदीयमाने प्रतीक्षत आरोहतं दशतꣳ शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीर बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनयिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते ।

सकृदेव पूर्व मन्त्राः।

आत्मन्नाग्निं गृह्णीते यथाऽध्वर्युरिदमहमनृतात्सत्यमुपैमि सत्यान्मानुषमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति वाचं यच्छति मजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति जातमभिप्राणित्यहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इति जातमभिमन्त्र्य वरं ददाति ।

भातमग्निममि उपरि नासया श्वास मुञ्चति ।

वाचं विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च ।

परिदधाते इति द्विवचनेन याजमाने दंपत्योरेव ग्रहणे पुनर्निर्देशो यजमानद्वित्व- शङ्कानिवृत्त्यर्थः ।

ते अपवृत्तेऽग्न्याधेयेऽध्वर्यवे दत्तो याभ्यां याभ्यां व्याहृतीभ्यां येन येन यथर्ष्याधानेन याभ्यां