पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ५ तृपटलः ] महादेवकृतपैजयन्तीच्याख्यासमेतम् । ५१७

मोऽपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदꣳ हविः सोम्यानाꣳ सोमपीथिनां निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्तीति च ॥ ८ ॥

अत्रापि जपति न्यू(न्यु)ोति ज्ञेयम् । अथवा विभज्योहति अमिमृशश्नपति । अन्यथा प्रत्येक मन्त्रयोविनियोगः कथं स्यान्नहि ब्यूढस्य पुनर्वृहनम् । अतः प्रत्येक मन्त्रसाध्यं जपादृष्टं नान्यत् । एवं पूर्वमपीति चेति सर्वत्र तेन न सरेतदन्तैश्चतुर्धा- करणानि पूर्वादिदिक्कमेण प्रतिदिशं सारयति । किं तु म्यू (ब्यू)ह्म स्पृशन्सकन्मन्त्रं नपतीत्यर्थः।

इदं ब्रह्मण इदꣳ होतुरिदमध्वर्योरिदमग्नीध इति चतुर्धा व्यादिशति ।

चतुर्धाकरणानि पूर्वादिदिक्कृतानि न्यूढान्यभिमृश्य व्यादिशतीति श्रुतेः । अध्व. गुणा चतुर्धाकृतानि यजमानेन न्यूढानि स एवाभिमृश्याभिमर्शनपूर्वकं मन्त्राञ्जप्त्वे- (पित्वे)त्यर्थः । हस्तेनाभिमश्याऽऽदिशति निर्दिशति तत्तहत्विक्संबन्धिरवेन निवेद. यति । ततस्तु संबन्धज्ञानजन्येन दृष्टेनैव प्रयोजनेन ज्ञानविषयाणां चतुर्धाकरणानां दृष्टः संस्कारो नह्यनिर्दिष्टानि ततत्तदृस्विक्संबन्धेनाज्ञा[ना] नि तैरादातुं शक्यानि ।

आग्नीध्रप्रथमान्व्यादेशानेके समामनन्ति ।

आग्नीधः प्रथमो येषु व्यादेशेषु ते तथा । इदमग्नीध इदं ब्रह्मण इति क्रमेणेत्यर्थः ।

इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमित्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च ।

प्रथमे विकृतिषु पथार्थमहो द्वितीये तु नोहः प्रजापतिमागमात्रतेन सर्वत्राभिधान संभवात् ।

दक्षिणसद्भ्य उपहर्तवा इत्युच्यमाने दक्षिणत एतेत्यृत्विजः संप्रेष्यति ।

अध्वर्युगोच्यमाने । ऋत्विग्रहणान्न शमितः प्रेपर्ण दक्षिणामागश्च ।

ब्राह्मणा अयं व ओदन इति दक्षिणतः परिक्रान्तेभ्यस्तं चतुर्धा व्युद्धृत्यै ददाति । एषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि । यं ते अग्न आवृ

१ च. सादयः। ३ क. ग. च. ठ. ण.0 न । ३ क. ख. ग. च. ट... ख पात्रेषु ।