पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१५

6.3 अथ षष्ठप्रश्ने तृतीयः पटलः ।

विहव्यस्याष्टाभिः पौर्णमास्याꣳ हवीꣳष्यासन्नान्यभिमृशति चतुर्होत्रा च ।

ममाग्ने वर्च इत्यनुवाकस्याऽऽदितोऽष्टामित्रग्भिर्मा नो रीरिषो मा परादा इत्यः तामिः

(+ पञ्चहोत्रैवामावास्यायामङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरवन्त्वित्यनूच्यमानासु सामिधेनीषु जपति दशहोतारं पुरस्तात्सामिधेनीनामुपरिष्टाद्वा व्याचक्षीत समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगादेवेभ्य इदं नम इति समिद्धमग्निमुच्छुष्मो अग्न इति च मनोऽसि प्राजापत्यमिति स्रुवाधारमनुमन्त्रयते वागसीति स्रुच्यं देवाः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टꣳ स्वं दत्तꣳ स्वं पूर्तꣳ स्वꣳ श्रान्तꣳ स्वꣳ हुतं तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यजे यस्यास्मि न तमन्तरेमीति होतृप्रवरेऽध्वर्युप्रवरे च जपति मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्यध्वर्युप्रवरे वैशेषिकं चतुर्होतारं पुरस्तात्प्रयाजानामुपरिष्टाद्वा व्याचक्षीत वसन्तमृतूनां प्रीणामीत्येतैः प्रयाजानाꣳ हुतꣳ हुतमनुमन्त्रयतेऽग्निश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमित्याग्नेयस्याऽऽज्यभागस्य सोमश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमिति सौम्यस्याग्नीषोमयोरहमिति समस्तानुमन्त्रणमेके समामनन्ति पञ्चहोतारं पुरस्ताद्धविषामवदानानामुपरिष्टाद्वा व्याचक्षीताग्नेरहं देवयज्ययाऽन्नादो भूयासमित्याग्नेयस्य दब्धिरसीत्युपाꣳशुयाजस्य अग्नीषोमयोरहमित्यग्नीषोमीयस्येन्द्राग्नियोरहमित्यैन्द्राग्नस्येन्द्रस्याहमित्यैन्द्रस्य महेन्द्रस्याहमिति माहेन्द्रस्याग्नेः

  • अत्र सर्वटीकापुस्तकेषु अत्रत्यक पत्रं शुटितमित्येवोपलब्धम् । + धनुश्विद्वान्तर्गत टीकापुः

सकेषु नास्ति । 2