पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ सत्यापाढविरचितं श्रौतसूर्य- [ षष्ठप्रश्न

पञ्चानां त्वा वातानामित्येतैराज्यानि गृह्यमाणान्यशिश्रेम बर्हिरन्तः पृथिव्याꣳ सꣳरोहयन्त ओषधीर्विवृक्णा: । यासां मूलमुदवधी: स्फ्येन शिवा नस्ताः सुहवा भवन्त्वित्यन्तर्वेदि बर्हिरासाद्यमानम् ॥ ३॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावापर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इति बर्हिः प्रोक्ष्यमाणमूर्णा मृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिः स्तीर्यमाणम् ।

प्रतिधातु मन्त्रावृत्तिः ।

चतुःशिखण्डा युवति: सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामानिति बर्हिषा वेदिꣳ स्तीर्यमाणाम् ।

बेदि मध्यमेन धातुना ।

शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैघि सूपचरणा च मे स्वधिचरणा चैधीषमूर्जं मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्त्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वाऽऽयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्णाम् ।

अमिमन्त्रयते । वेदि पूर्वेष्वनुषः । परेवमिमन्त्रयत इत्येव ।

अस्मिन्यज्ञ उपभूय इन्नु मे विक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳरसि निरितो नु दाता इति परिधीन्परिधीयमानात् ।

परिधीन्दधामीति बहुवचनेन संसृष्टद्रव्यत्वाच सकृदेव सर्वानुमत्रणम् । तथैवोक मरवानेन सर्वानिति । वैखानसेनाऽऽवृत्तिरुक्ता यं(?)न्यायेन । अतः सूत्रकृता प्रथमत एव विनियोगमभिधाय ततो ध्रुवोऽसीत्युक्तं, तस्मात्प्रत्येकमावृत्तिवचनमित- रापेक्ष प्रत्येकमेव परिधीयमानत्वात् ।

ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति च ।

प्रतिमनमेकैकम् । तथैवोक्तमापस्तम्बमरद्वानाम्याम् ।

युनज्मि त्वां यन्मे अग्न इति द्वाभ्यामग्निं परिधीयमानम् ।

तृतीयपरिधेः पूर्वमेव सूर्यस्त्वेत्यनेनापि परिधानस्यैव करिष्यमाणत्वात्तस्माद्वा पूर्व युकम् । . क, ग. च.ट, क. ण, त्वा ब्रह्मणाय ।