पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ॥ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रभे- त्वर्थपृथक्त्वेनैव व्याख्येयोऽन्यथा कालक्रमेण जातानां निद्राणां प्रत्येकं निमित्तत्वे नैकस्यामपि रात्रावावृत्तिर्मन्त्रस्य प्रप्सम्येत । तस्मादेतावता कालेन जातानां कण्डूय- नानां बुद्धावारूढानां तथा जनिष्यमाणानां स्वापानां नदीतरणानां जातानामम्बुवर्षाणा- ममेध्यदर्शनानामपि निमित्तत्वेन प्राप्तानि प्रतिमन्त्रोचारणानि तानि सकृदेवेति । स्वापे मन्त्रः--अग्ने त्वर सुनागृहीति । मन्त्र एकस्यां स्वप्स्यतः सकृदेव । सर्वस्वापान्ते बुद्ध्वाऽपि विश्वे देवा इति सक्कदेव । राज्यन्तर आवर्तते । नदीतरे नानास्रोतस्कायामपि सरणे देवीरापो अपां नपादिति सकृन्नद्यन्तर आवृत्तिः । अम्बुवर्षे-उन्दतीर्बलमिति धुद्धया यावत्कालवर्षेषु कोडीकृतेषु सकृत्ततोऽन्यत्राऽऽवृत्तिः । अमेध्यदर्शने--अबद्धं मन इति पूर्ववत् । भद्रादमि श्रेय इति दीक्षितं प्रयान्तमनुमन्त्रयते । अत्र दीक्षितो रहे दीक्षित्वा यषु पुण्यमरण्यं प्रयाति। तत्रैतावदत्वा स्थास्यामीति संकल्पिते तावत्पर्य- तं सकृन्मन्त्रः । देवादधिकप्रयाणे पुनमन्त्रः । भावृत्तिप्रसङ्गेन साधनावृत्तौ विशेषमाह-

परार्थान्येकेन क्रियेरन् ।

पुरोडाशश्नपणार्थ प्रयुक्तेन कपालेन परार्थानि तुषोषवापादीनि तान्येकेनैव कपालेन क्रियेरकर्तव्यानि । कुतः, तत्र न कपालसंस्कारार्थस्तुषोपवापः । येन तुपैः पुरोडाश- कपालं पूरयित्वेति कपाले द्वितीयया विभक्त्या ग्रहं संमाष्टर्टीतिवत्संस्कार्यत्वं प्रतीयेत । अपि तु भूतोपयोगिनां तुषाणामेव प्रतिपत्तिलक्षणः संस्कारः । कुनः, शाखान्तरे पुरो- डाशकपालेन तुषानुपवपतीति तुषा एक द्वितीयया प्रतिपाद्यत्वेनोद्देश्या उपवापः प्रति- पत्तिस्तेषां कपालेनेति तृतीयया तस्य साधनत्वावगतेविधेयगतं विशेषणं विवक्षितम् । एवं च तुषप्रतिपत्त्यर्थ कपालं साधनमेव न झुभयोः संस्कार्यत्वं युक्तम् । ततस्तु कपालमिति द्वितीयाऽऽर्थिक कर्मणि तथा युक्त चानीप्सितमिति विधीयते । तथा कपालस्य विधे. यत्वेन विवक्षितैकत्वादेकेनैव सर्वतुषोपवापः सन्मन्त्रेण ततस्तूष्णीम् । पुरोडाशका. लेन तुषोपवापोऽन्यसनीयः । न हि तुषोपवापार्थ कपालानि प्रयुक्तानि । येनान्येषां वैयर्यभयेन तुषोपवापे विनियोगः सर्वेषां स्यात् । किं तु परार्थानि तानि, यतः पुसे- डाशकपालेनेति पुरोडाशसंबन्धित्वेन ग्रहणादतः पुरोडाशश्नपणेन तानि सर्वाणि सप्र: योजनानीति वक्तुमुकं परा(नीति । अर्थात्परानकेनेति गम्यते । उदाहरति-

यया कपालेनोपवपति यजमानेन संमितौदुम्बरी भवतीति ।

कपालेनेति व्याख्यातम् । तथा नानायजमानेषु कर्भमु द्वादशाहादिषु कर्मफलभोगाथ १ क.ग.प. छ, ट, ठ, "णि संम।