पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सामागम इत्यत है १ १० पटलः]. महादेवकृतवैजयन्तीन्याख्यासमेतम् । सर्गागम एव न्याय्यः । कुतः, त्रीणि वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप्नेति, तथाऽत एतेष्वेवाऽऽवपन्त्येतेष्वेवाद्वैपन्तीति च्छन्दसामाधारभूता च एवावगम्यन्ते । पव- मानेषु च्छन्दस्त्रित्वाभावान्नागमः किं तु साम्नामेव । उत्तरयोरिति किमर्थम् । उच्यते - बहिष्पवमाने सामागमप्रतिषेधात् । एवं हि श्रूयते-एकं हि तत्र सामेति यात्स्वरसाम्नैव गायत्रीमिस्तेनात्रापि चर्गागम एव न तत्र उक्तमुत्तरयोरिति । अत्रापि देवतागुणसंकीर्तनलिङ्गेनौगात्रसमाख्यया च साका- क्षत्वेन च विनियोग इत्यर्थः । एवमृक्सामानां विनियोगमुक्रवाऽवशिष्टानां विनियोगमाह-

तूष्णीकेषु प्राकृतेषु यजुः ।

अक्सामवेदयोः शेषस्य विनियोगमुक्त्वा यजुर्वेदाथर्वणवेदयोः शेषस्य विनियोगो वाच्योऽतो यजुर्ग्रहणं यजुर्वेदाथर्वणवेदयोरुपलक्षणम् । तेन तयोर्यानि शेषमूतानि यजुष्युचो वा तानि सर्वाणि विनियुन्यन्ते । कुत्र, तूष्णीकपु प्रकृतिभूतदर्श पूर्णमासज्यो- तिष्टोमाग्निहोत्रेषु । 'मासमनिहोत्रं जुहोति' इत्यस्याग्निहोत्रमपि प्रकृतिः । प्रकृतिस- बन्धीनि प्राकृतानि कर्माणि । तूष्णीकेषु विहितेष्वप्यविहिता मन्त्रा येषु तानि तूष्णी- कानि मत्रप्ताकाङ्क्षाणि । विकृतिस्तु तूष्णीकाऽपि न मनसाकाङ्क्षा तस्या विनोपदेश मत्रान्तरानाकाङ्क्षणात् । तेषु प्राकृतेषु यजुर्गच्छति । यथारूपमेव सर्वे मन्त्रों न सर्वत्र किंतु प्राकृतेष्वपि तत्तत्कर्म व्यवस्थिता एव भवन्ति । ननु. यथारूपमितरः इत्यनेन गतार्थमिति चेत् । सत्यम , एवमेषां शेषत्वं श्रुत्या विनियोगामावेन वाक्यादिसहकारा. भावाचोपप्लवमानानाम् । तेन पारिलवे शंसनीयम् । यद्यपि सर्वा प्रचः सर्वाणि यजूंषि सर्वाणि सामानि पारिप्लवं (वे) शंसतीति श्रुतौ सर्वमन्त्राणां विनियोगान कोऽपि शेषोऽस्ति तथाऽपि लिङ्गनरपेक्ष्येणैव तत्र विनियोगाद्यथारूपमितर इति बाधितं स्यात्तत्परिहारार्थ यथमियोदेवताद्रव्यगुणलिङ्गेन विशेषविनियोगः प्रदर्शित एवं प्रकृतिगतार्थप्रकाशनलक्षणसामर्थेन विशेष विनियोगार्थमिदं सूत्रम् । तत्रादृष्टार्थ- स्खमात्रेण सर्वसाधारणेषु विनियोगे सत्यपि कर्भसमवेतार्थप्रकाशकत्वलिङ्गेन दृष्टार्थत्वस- मवात् । सामानामसमवेतार्थप्रकाशकत्वान्नात्र प्राप्तिरिति स्तोत्रशस्त्रयोरदृष्टार्थत्व-

< ख. हती त्रिष्टुम्चेत्यत्र मेवाऽऽवपन्त्यत एषों। २ ग, च, 'वोदयन्ती । ३. क. 1 इयरती | ४ क, ग.छ.'च्छन्ति । यी ५ क, ग,च, 'श्राः सा ६ क, म, च.पिच त७. क. ग. च. छ.म् । यद्यपि मत्राणां न कोऽपि विशेषोऽस्ति तथाऽपिलिङ्गनरपेक्ष्येणैव तत्र विनियो- गायधारूपमितर इति बाधित स्यात्तत्परिहारार्थे यथामियोरेव। . क. ग. च. छ. तो। क.ग.च. छ. एव ।