पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- 2 ३२ सत्यापादविरचितं श्रौतसूत्र- [१प्रथमप्रश्वे- ङ्गरूपत्वेनावाक्यरूपा अपि प्रमाणमित्युच्यन्ते । एवं विनियोगविहितपदार्थतयाऽर्थ- सामर्थेन स्मृतिजनकत्यनाय नोच्चारणमात्रणेति नियमप्रमामुत्पादयन्तो हि प्रयोग- विधिविहितपदार्थविधयैव प्रयोगविधिसहकारिणो भवन्त्येव प्रमाणम् । ननु पदार्थी भपि प्रमाण भवन्तु कुत्र प्रमाणेऽन्तर्भविष्यन्तीति चेत् । वाक्य एवेति ब्रूमः । उक्तं 'चामियुक्तैः-नन्वङ्गत्वेऽपि प्रयोजनमात्र लभ्यते न प्रामाण्यम् । नैष दोषः । पदा- र्थानां वाक्यार्थे प्रामाण्याभ्युपगमादित्युक्त्वा वातिकाचार्यवचनेनापि दृढी कुर्वन्ति 'पार्थसारथिमिश्राः । उक्तं हि पदार्थास्तन्मतिर्वा स्यात् ' इति । एवं वार्तिकसंमति- मुक्त्वोपसंहरन्ति । तेन मना विशिष्टमर्थ बोधयन्तः प्रधानवाक्याथै प्रमाणम् । तेन मन्त्राणामपि प्रयोजनत्वात्प्रामाण्यमस्तीत्येतावसिद्धमिति । वार्तिके तु पदसमुदायस्य स्वार्थे प्रामाण्यमुक्त्वा- 'पदार्थास्तन्मतिर्वा स्पाद्वाक्यार्थावगमोऽपि वा' इत्युक्तम् । वाक्य पदान्यर्थी वा विशिष्ट संसर्ग बोधयन्तः प्रमाणम् । तन्मतिः पदार्थज्ञानं वा वाक्यार्थज्ञानं जनयन्तीति प्रामाण्यम् । वाक्यार्थज्ञानं वा प्रवर्तकत्वान्निवर्तकत्वाद्वा प्रमाणमिति वार्तिकार्थः । शब्दमूल वेषां प्रामाण्यमिति शब्द एवान्तर्भाव इति भावः । मन्त्राः कर्मातं. सन्तोऽपूर्वार्थसंसर्गनियामकतया प्रमाणमित्युक्तम् । तत्र ये विहितं कर्म स्वस्थानस्थिता न जनयन्ति विधेरभावात्, नापि लिङ्गेन विहितं प्राप्नुवन्ति तेषामङ्गत्वाभावेऽप्रामाण्यं ष स्यावित्यत आह-

रूपविप्रतिषेधाल्लौकिकेषु ।

रूपं यत्र पठितास्तदङ्गत्वं तद्वारा च प्रामाण्यं मन्त्राणां रूपं, तस्य रूपस्य विरोधो हानिनिष्प्रयोजनवादप्रमाणत्वाच्च वेदानन्तर्गतिरवेदत्वापत्तिरिति यावत् । तस्मान्मुख्यवेदान्निर्गता अगत्या लौकिकेषु स्मार्तकर्मविशेषेषु कर्मार्था इत्युत्कृष्य पद- मनुवर्तनीयम् । तत्रामुख्यवेदान्तर्गत्या सप्रयोजनता प्रामाण्यं च लभन्ते विहितकर्मार्थ- स्वादित्यर्थः। उदाहरति-

यथा गृह्णामि ते सुप्रजास्त्वाय हस्तमिमां खनाम्योषधीं वह वपां जातवेदः पितृभ्य इति ।

त्रयो मन्त्राः प्रतीकेन गृहीताः । एतेषु प्रथमतृतीययोर्वधूहस्तग्रहणे त्वपैतानिके सामर्थ्यात्तद्विवाहे प्रथमस्य गोवपाहोमे चाष्टकासु तृतीयस्य विनियोगः स्वेनैव करि- केवलसूत्रपुस्तकेषु यथेतिपदं विद्यते । १. "गविधिवि । २. वाड्रेनों' । ३ ख. छ, भवन्तः । १ क, ख. ग. च. ति, भङ्ग । ५१, भावादना । छ. भावोऽप्रा।६ क. ग, घ. पधि ब।