पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० सत्याषाढविरचितं श्रौतसूत्रं- [३तृतीयमशे-

अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयाऽनन्तं काममहं जयामि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ स्वाहेति सायमायतने प्रतिष्ठापयति ।

आहवनी पायतने ।

सूर्यमग्नौ स्वाहेति प्रातः ।

अमृताहुतिमित्यादि जिगायेत्यन्तमनुषङ्गः । प्रतिष्ठापयतीति च । प्रातः प्राङ्मुखः सायं प्रत्यङ्मुख इत्यपि सूत्रान्तराणि । नक्तं धारणपक्षे सायमुद्धरणमन्त्रा एवोद्धर- णस्य सायं होममात्राङ्गत्वात्तदर्थमुद्धृतं नक्तं विहितधारणं प्रात:मस्याहं नित्यधार्य इवात्रोद्धरणकालबाधात् ।

प्रथमास्तमिते सायमग्निहोत्रं जुहोति नक्षत्रं दृष्ट्वा प्रदोषे वोषसि प्रातरग्निहोत्रं पुरोदयमुदिते वा यर्हि वाक्प्रवदेत्तर्हि होतब्यमित्येकेषाम् ।

पूर्वमुद्धरणकाल उक्तस्ततोऽन्यो होमकालोऽनेन दर्शितस्तेन ज्ञायते मध्ये विराम संध्योपास्तावपि न दोषः । प्रथमास्तमयो नाम सूर्यादर्शनानन्तरमेव नक्षत्रदर्शने वा प्रदोषे धटिकाद्वयात्मके रजनीमुखे वा सायमग्निहोत्रं जुहोति । त्रिविधोऽपि सायं- काल एव । तथा प्रातःकालोऽपि घटिकाद्वयं पूर्वमुदयाद्वोदयात्पूर्वमेव वोदिते वेति त्रिधा । तत्र प्रातरग्निहोत्रं याह यदा वाक्पक्षिणां प्रवदेत्प्रकटा भवेत्तहिं तदा प्रात- रग्निहोत्रं होतव्यमित्येके शाखिनः । प्रदोषान्तः सायं संगवान्तः प्रातरिति वैखानसा- श्वलायनादयः । अत्रोदयात्पूर्वमारम्भे होममध्ये चेदुदयस्तदा प्रायश्चित्तदर्शनात्पृथक्का- लावुक्तौ पक्षान्तरेषु सांकर्येऽपि न दोषः । शब्दात्प्रातःकालोऽहः प्रथमविभागे रूढो यद्यपि प्रातरग्निहोत्रमित्यत्र निमित्तत्वेन प्राप्नोति तथाऽपि उपसि पुरोदयमित्यादि- कालविधानपदेषु वाक्येषु रूढ इति प्रातःकालव्यतिरिक्तकाला अपि विहितास्तेऽपि प्रातःकालशब्देन लक्ष्यन्ते सामीप्यादेवमझोऽन्तिममागवाचके सायंशब्देऽपि क्षेयम् । नानाकालानां भेदेन विधानं श्रुत्यनुसारेणेत्यदोषः ।

एतस्मिन्काले सर्वकर्माणि क्रियन्तेऽन्यत्रोद्धरणात् ।

एतस्मिन्नैकैकस्मिन्काले यः प्रधानस्य कालः सोऽङ्गानामित्युक्तं तथाऽपि विनोद्धरण तस्योदयेऽस्तमये च प्रायश्चित्तविधानात् । अन्यान्यङ्गानि यो योऽग्निहोत्रस्य काल उक्तस्तन्मध्य एक एवाऽऽदर्तव्यस्तत्र तत्रैव कर्तव्यानि नतु होमकालेषु मध्ये कस्मिंश्चि दङ्गान्यन्यास्मिंश्च प्रधानमिति विप्रकर्षों युक्त इति नानाश्रुतिसिद्धनानाकालप्रदर्शनो-

१घ, है. च. ज. स. म ढ. थममस्त ।