पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ष०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३३३

वर्षासु शरदि वाऽऽधत्ते ।

वसन्तादीनां बाधः । बौधायनेनोक्ता येयमाषाढ्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्य पुनर्वसुभ्यां संपद्यत इति ।

सर्वान्मध्यंदिने ।

पूर्वोक्तेऽ|दित इत्यादिकालः प्रत्यपोद्यते । सर्वग्रहणमापस्तम्बेन गार्हपत्ये यथाका. लतोक्ता सा मा भूत्सर्वेषां मध्यंदिन एवाऽऽधानमष्टमे मुहर्ते पञ्चदशधा विभक्तस्याः पश्चधा वा नवधा वा मध्यमे भागे।

कृताकृताः संभाराः।

कृताश्चाकृताश्च विकल्पिता इत्यर्थः । अत्र ब्राह्मणेन संभृत्याः संमारा न यजुः कर्तव्यमित्यथो खलु संभृत्या एव संभाराः कर्तव्यं यजुरिति यजुषामपि विकल्पोऽवग- म्यते । तदुक्तमापस्तम्बेन-कृताकृताः संभारा यजूषि भवन्तीति । यजूंषि यथpधा- नेनेत्यादीनि । तत्र यदा संभारपक्षस्तदा यजूंषि कर्तव्यान्येव । यदा न संभारास्तदा न कर्तव्यानि संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति न्यायात् । एवं यथाधानप्रभृतीनि यजूंषीति व्याख्यातमापस्तम्बोयैः । वैखानसस्तु-न संमृत्याः संभाराः संभृत्या वा संभारमन्त्रा भवन्तीत्येक इति । उभयथाऽपि यजुर्मात्रमा विकल्ये- नेत्यर्थः । आचार्यस्तु यजुषां कृताकृतत्वं नोक्तवांस्तेन ज्ञापयत्याचार्यो यजूंषि संभारा- न्येत कृताकृतानीति ब्राह्मणार्थ इति । तेन सत्सु संभारेषु कर्तव्यान्यसत्सु नेति व्यव. स्थैवाङ्गीकृता । न चासत्सु संभारेषु यजुष्करणं प्राप्नुयात्तनिवृत्त्यर्थ यत्नो न कृतः कस्मादाचोर्येणेति *न वाच्यम् । द्वारलोपे तु न यजुष्करणमित्युक्तमेव परिमाषाया- मिति पूर्वोक्तैव व्यवस्था खत एव सिद्धेति नोक्तं यजुर्विषये किमप्याचार्येण । ब्राह्मण- मपि न ह्यसंभारपक्षे यजुष्क्रियाऽस्तीत्येवमाहापि तु न संभृत्याः संभारा न यजुः कर्त- व्यमिति शाखान्तरे संभाराणामभावेऽपि यजुष्क्रियोक्ता साऽपि संभाराभावान्नास्तीत्याह, संभारेषु सत्स्वेव भवतीत्याह, कर्तव्यं यजुरित्यनुवादमात्र, तथा च केवलयनुष्करण- पक्षो नास्त्येव ब्राह्मणसूत्रयोरिति । यथाधानादिमन्त्रास्तु सार्पराक्षीमिः पूर्वमपि समुचिता एवाऽऽधानमन्त्राणां करणमन्त्रत्वेऽपि समुच्चय एव वचनादित्येव स्थितम् ।

सर्वाभिः सार्पराज्ञीभिर्गार्हपत्यमादधाति ।

प्रथमाध्यामित्युक्तस्यापवादः ।

  • नेत्यधिकम् ।

१ क. ग, ठ, ण, 'त्यादि । त।