पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

नाऽऽत्मानमुपरीव न कर्णदघ्नमत्युद्गृह्णात्यात्मानम् ।

आस्मानं शरीरमुपरीव शिरस उपरीव तथा कर्णदघ्नं परिमाणे दनच् । कर्णपरि- माणं चाऽऽत्मानं नात्युद्गृह्णाति । अत्र ब्राह्मणमुपरीवाग्निमुट्टहीयादुद्धरनिति तया- ख्यातमनेन सूत्रेण । कथम् । गार्हपत्यादाहवनीयमुद्धरन्नुपरीवोद्गृह्णीयादित्यत्रोपरीत्यु. च्यमाने न शिरसि नापि कर्णदघ्नमिवेति शब्देनेपदित्युक्तम् । व्यतिरेकेण वेदमेवो- क्तम् । यदुपर्युपरि शिरो हरेत्प्राणान्विच्छिन्द्यादघोऽधः शिरो हरति प्राणानरं गोपी. थायेति । कर्णावध ऊर्ध्वमात्मानमिति सामानाधिकरण्यम् । अधोऽधः शिरो हरत्य- स्यैवैतथ्याख्यानम् ।

उद्यच्छंतीध्ममुपयच्छत्युपयमनीः ।

पात्रणेममुद्यच्छति । पूर्वमग्निप्रणयनानीत्युक्तमिदानीमिध्ममिति यदाह तज्ज्ञापय- त्याचार्यों नेमशब्दः संस्कारवचनोऽपि तु क्रियावचन इध्यतेऽग्निरनेनेति तेन संस्कारमहतोत्यभिप्रायेण । उपयच्छतीति पूर्णपात्रमुपयमनीरेव दर्शितं तद्वैखानसवच- नेन सेमं पात्रं सिकतापूरितेन पात्रेण संवृणुयाद्यथा प्रतप्तं पात्रं न हस्तं दहेत्तथोप- यच्छति ।

उपयते धार्यमाणे।

उपयम्यत इति उपयतोऽग्निस्तस्मिन्धार्यमाणे सति ।

लौकिकमग्निमाहृत्य मथित्वा वाऽऽग्नीध्रो दक्षिणाग्निमादधाति ।

पाकशालाग्निमन्यं शुद्ध लौकिकारण्योमथित्वा वा । वैखानसस्तु गार्हपत्यादग्निमा- हृत्यैक इत्याहापि वा गार्हपत्यादेवान्याहार्यपचनमादधातीत्याह बौधायनः । प्रजापति- रग्निमस्जतेति ब्राह्मणमप्युदाहृतम् । एकयोनय इत्येक इत्याश्वलायनः । यत्रेधाऽग्नि- राधीयत इति विधिसरूपार्थवादाच गार्हपत्ययोनित्वमप्यस्ति । तथा वा गार्हपत्यादग्नि- माइत्याऽऽग्नीघ्र आदधाति ।

द्वितीयया व्याहृत्या यथर्ष्याधानेन द्वितीयतृतीयाभ्यां सार्पराज्ञीभ्यां द्वितीयेन घर्मशिरसाऽग्नेऽन्नपा मयोभुवः सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाऽभि निदधामीति दक्षिणाग्न्यायतने संभारेषु प्रतिष्ठापयति यज्ञायज्ञिये गीयमाने ।

ऊर्ध्वजुरासोनो वेत्यापस्तम्बः । भुवो भृगूणां त्वा० आऽयं गौः । त्रिशद्धाम ।

१ क, ख, ग. च. छ. ट. ठ. . "नमुद्र'। २५. हु ज. . न. ड, न च ५। ३ प. क. ज.स.म.द."णामेराय ।