पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रद्विः पटलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् ।

तान्येवाऽऽह--

कृत्तिकास्वग्निमादधीत यः कामयेत मुख्यो ब्रह्मवर्चसी स्याम् ।

उत्कृष्टं ब्रह्मवर्चसमध्ययनाध्यापनादिना वर्चस्तेजस्तद्वान्भवेयमिति कामः । तत्र दोषमाह-

कामं तु मेऽग्निर्गृहान्दाहुकोऽस्त्विति ।

ब्राह्मणे दृष्टो दोषो गृहदाहः स चेद्भवेद्भवतु परं तु फलं मे भूयादिति य एवं फलं कामयते स आदधीतेत्यर्थः । नित्ये तु न दोषः । कुतः, अस्मच्छाखायां फल- वाक्य एव दोषश्रवणात् । शाखान्तरे तु ब्राह्मणस्य नित्यविधौ दोषस्याश्रवणादिति दर्शयितुं फलवाक्य एव तथोक्तो दोषो दर्शितः । नच ब्राह्मणे कामपाश्रवणमिति न काम्यमिति शाखान्तरे समाननातीयेषु कामपददर्शनादत्रार्थवादेन फले कल्पिते समा- नातेव।

रोहिण्यां यः कामयेत सर्वान्रोहान्रोहयेयमिति ।

रोहानुच्छ्यान्प्रजापशुधनादिकाभिवृद्धीः ।

मृगशिरसि यः कामयेत श्रीमान्स्यामिति ।

स्पष्टम् ।

यः पुरा भद्रः सन्पापीयान्स्यात्स पुनर्वस्वोः ।

पूर्वमनेककल्याणवांस्ततोऽपकर्षगतस्तस्यापकर्षस्य परिहारायेत्यर्थः ।

यः कामयेत दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योः ।

प्रजा दातारो लोकास्तेषां मह्यं दानं दास्याम इति कामा भवन्विति यः कामयते सः ।

यः कामयेत भगी स्यामिति स उत्तरयोः ।

फल्गुन्योः । भगोऽधिकलक्ष्मीः ।

विपरीतमेके समामनन्ति ।

पूर्वयोर्यरफलं तदुत्तरयोर्यदुत्तरयोस्तत्पूर्वयोरित्यर्थः ।

हस्ते यः कामयेत प्र मे दीयेतेति ।

में मह्यं प्रदीयतेति कामः पूर्ववत् ।

चित्रायां भ्रातृव्यवान् ।

गतम् ।

विशाखयोः वै प्रजाकामः ।

गतम् । क. ख. ग. छ. द. ठ, ण, स्यामिति ।