पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ सत्याषाढविरचितं श्रौतसूत्रं- [२ द्वितीयप्रश्ने-

2.6 अथ द्वितीयप्रश्ने षष्टः पटलः ।

अष्टौत्रिंश(स्कृत्वो गृहीत्वा-

इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा निर्ऋत्यै स्वाहा दौरार्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहर्ध्यै स्वाहा समृद्ध्यै स्वाहा ।

एते स्वाहान्ता नव मन्त्राः शाखान्तरीयाः । तत्र नितिनिष्कृत्योरुदक- स्पर्शः मातः ।

अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजꣳ स्वाहेमं मे वरुण तत्त्वा यापि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते भूर्भुवः मुवरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च ।

अयं *स्वाहाकारान्तो यत्पाकत्रेति चरमश्च स्वाहान्तौ पठिती । इष्टादिस्पष्टा ना देवता दशमेऽया अग्निः । इमं में वरुणेति मन्त्र ऋग्वरुणो देवता, तत्त्वा यामीत्यपि सथैव । त्वं नो अग्ने स त्वं नो अग्न इति द्वे, अग्नीवरुणो देवता । त्वमग्ने अयाऽसी- त्यग्निः। प्रजापते न त्वदिति प्रजापतिः। एते षण्मन्त्राः प्रतीकोपात्ताः। तस्यां शाखाया- मन्यत्र पठितानामत्रापि पाठप्रदर्शनार्थमेव प्रतीकेन पठिताः । तथैव सूत्रकृता शाखा- न्तरीयपाठ एव दर्शितः । तत्राऽऽद्यन्तमन्त्रयोः स्वाहापाठ एव मध्येऽनुषङ्गार्थः । यथा ऋताषाऋतधामेत्याद्यन्तयोः स इदमिति पठ्यते । भूरादि पठित्वा संदेहनिवृत्त्यर्थी- कैकशः समस्ताभिश्चेत्युक्तं तत्र व्याहृतिभिरित्यत्र बहुवचनात्प्रत्येक मन्त्रता सिद्धैक- मन्त्राणि कर्माणीति परिभाषया तथाऽपि समस्तायां व्यस्तता न लभ्येतेति द्वयमु. क्तम् । अन्यादिदेवताः।

आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्स्वाहाकृताहुतिरेतु देवान् ।

यज्ञो देवाः।

अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳ स्वाहाकृताहुतिरेतु देवान् ।

  • इदं पदमसंबद्धम् ।

१क. स. ग. ट. ट.. चत्वारिंश। ।