पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 , ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२१

अग्नेर्वामपन्नगृहस्य सदसि सादयामीति कस्तम्भ्याꣳ स्रुचौ सादयति ।

शकटस्य कस्तम्भी यत्र युगनेषे बध्येते स प्रदेशो मध्यं युगस्य । कप्त्य शकटस्य स्तम्भी स्तम्भ्यतेऽनया सा तेन प्रदेशेन शकटमुत्तभ्यते धुर्याभ्याम् । ' यदि पाव्या निर्वपत्येतेनैव स्फ्ये विमुच्य ' इति वैखानसः । धत्तमिति मन्त्रान्तः ।

धुरि धुर्यौ पातमिति धुरोः प्रोहति प्रोहणमेके पूर्वꣳ समामनन्ति ।

सुचौ युगस्य धुरोर्बलीवर्दस्कन्धोपरि निधीयमानयोयुगप्रवेशयोधुरोरुपरि प्रोहति प्रागग्रे प्रवाहयतीत्यर्थः । तदिदं प्रोहणं कस्तम्भ्याप्तादनात्पूर्वमेके शाखिनः पठन्ति ततो विकल्पः पौर्वापर्ये । पाच्यामापस्तम्बेनानुग्रह उक्तः- यदि पाव्यां निवपेदाभ्यां यजुभ्यां स्फो स्वचौ सा येत् ' इति । अग्नेर्वामिति धुरि धुौँ पातमिति द्वाभ्यामपि सादनमेव न प्रोहणं भिन्नमस्तीत्यर्थः । शकटस्य स्फ्यो वाचनिकः प्रतिनिधिस्तेन न स्पये धुरि धुर्यों पातमिति लिङ्गवि. रोधान्मन्त्रलोपः, प्रतिनिधौ नोहो नापि शब्दविपर्यय इति न्यायसिद्धमित्याह-

स्फ्ये वा निर्वपति स्फ्ये विमुच्य ।

मन्त्रद्वयेनेत्ययमथों गम्यते । स एवाऽऽपस्तम्बेनोक्तो दर्शितः ।

विमुक्ताभ्यामपरेण गार्हपत्यमुपविश्य ध्वानेनैव स्रुग्भ्यां पत्नीः संयाजयन्ति ।

विमुक्ताभ्यां मुग्भ्यामिति संबन्धः । ननु विमुक्तयोरेव प्रकृनत्वात्तथा प्रयमं जुहू. पभृताव पुरादत्त इत्यु क्तत्वाच्च किमर्थं विमुक्ताभ्यामित्युक्तमिति चेत् । उच्यते-सूत्रा- न्तरे युग्म्यां सह प्रत्यञ्चो यन्ति पत्नीः संयाजयिष्यन्त इत्युक्त्वा तयोरेवाग्नेर्वामित्या. दिसंस्कारमुक्त्वा पुनरपि त्रुग्भ्यां यन्तीत्युक्तम् । स्पये स्रुचौ सादयेत्स्त्रुग्भ्यां नुवाभ्यां वा पत्नीः सयाजयन्तीत्युक्तं तत्रापूर्वे सुचावित्येव तथाऽपूर्वावेव स्त्रुवाविति व्याख्यातं, पूर्वयोः सादनमात्रार्थमानयनमित्यपि तत्र व्याख्यातम् । तथा वैखानसेनाप्युक्तम्- अपरेण गार्हपत्यमुपविश्योपांशूच्चैर्वा स्नुग्भ्यां पत्नीः संयाजयन्ति ' इति । तत्राप्य- पूर्वाभ्यामित्येव तत्स्वस्य नेष्टमिति विमुक्ताम्यामित्युक्तम् । सुग्भ्यामिति च विशेष्यत्वेन पुननिःशः सक्नु नाम्यां वा मा भूदिति आपस्तम्बोक्तमिव । उपविश्येति तिष्ठद्धोम- निवृत्त्यर्थ मध्वर्योराग्नीधस्य चाऽऽश्रावणमुत्करे तिष्ठतो मा भूद्यथा वैखानसमतेन दक्षि.

१ क. ग. च. छ. ट. ठ. प्रत्याम्रायत्बेन । २ क. ग. च. छ. ट, ठ. ढ. भ्य। गाई- पत्ये प। 6