पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २१७

यस्य द्रव्यस्य निर्वापवदिति, तेन न स्वाहाकारः । ततस्तु जातवेदो वपयेत्यत्र स्वाहा- कारः सिद्धस्तन्मतेन । अस्मदाचार्यमते तु दविहोमेष्वेव स्वाहाकारों नान्यत्रेति । मन्त्रवर्णस्तु यागद्व्यत्वेन दिवं गच्छ वृष्टिं प्रेरय तत ओषधय आप्यायन्तामिति स्तुतिः । भगवता हिरण्यकेशिना स्वाशङ्काऽपि न कृता म परिहारः । स्प प्रहरी तिवत्प्रहरतेरुक्तप्रकारेण स्वार्थमात्रपरत्वान्न प्रस्तरप्रहरणं होमोऽतोऽ. स्वाहाकार एव मन्त्र इति सिद्धम् । यद्यपि जैमिनिमतमाश्रित्य भाष्यकृतोक्तं स्वाहाकारान्तो मन्त्र इति तदपि चिन्त्यम् । कथं जैमिनिमतेऽप्येतस्मिन्मन्ने स्वाहाकारः प्रहरणार्थे सूक्तवाके न हि देवताभ्यो दानरूपो यागो भवति, न तु पूर्वकृता प्रस्तर- प्रतिपत्तिरपि यागोऽन्यथा शाखाप्रहरणमपि यागः स्यात्तेनैव मन्त्रेण स्वाहाकारानोन कृतत्वान्न च शाखायागसंबन्धो जैमिनेरिष्ट आशङ्य साक्षात्प्रतिषिद्धत्वात् । अतो माष्यकारेण किमवलम्ब्योक्तं स्वाहाकारान्तो मन्त्र इति नास्महुद्धिगोचरः । तस्मात्सूक्तवाक इष्टदेवतास्मारक इष्टानामाज्य भागादिदेवतानां स्विष्ट कृदन्तानां संस्कारजनको दृष्टार्थों यागार्थत्वेनादृष्टार्थ इति सिन्छम् । शंयुवाकातु केवलादृष्टार्थ एव कर्मसमवेतार्थप्रकाशत्वामावादारादुपकारकस्तोत्रशस्त्रवदिति । प्रहरणे मन्त्रान्तरमाह-

अक्तं देवानाꣳ रिहन्तु रिहाव्यन्तु वयाꣳसि वशा पृश्निर्भूत्वा दिवं गच्छेति वा ।

तत्र प्रहरणे विशेषमाह-

नात्यग्रमनुदग्रमप्रतिशृणन्नग्रमजिह्ममिव हस्तं धारयन् ।

अजिह्ममिवेषडर्नु हस्तं धारयन्कुर्वन्प्रहरतीनि संबन्धः पूर्वेणैव । नात्यग्रमग्निमति- कान्तमग्रं यस्य प्रस्तरस्य न भवति स नात्यग्रस्त त दृशं प्रहरेत् । तथाऽ दामनू . अमनुदग्दिगग्रे च प्राञ्चं प्रहरतीति फलति । तथाऽप्रतिशृणन्नग्रं न प्रतिशृणन् । शृ पाके । अग्रमप्रभागमङ्गारेषु न प्रतिशृणन्न भर्जयन् । तथा चापरीव प्रहरनीत्युक्तम् । वैखानसेन तु- 'ऊर्ध्वमुद्यौति कर्षन्निव न्यश्चमन्ततः पर्यावर्तयति । इत्युक्तम् ।

कर्षन्निव न्यञ्चमन्ततः पर्यावर्तयति ।

अर्ध्वमुद्यम्य ततो न्यञ्चमोऽध आनीयाधरोत्तरावयवभावेनान्तत आयतने पर्या. वर्तयति घटीयन्त्रबभ्रामयतीत्यर्थः । एमा अग्मन्निति याजमानम् । अग्निरिदमित्यादि. पूजिताय नमानो जपति अग्नेरहमुग्जिातमित्याद्या देवतानिर्देशोऽग्नय इदमित्यादि यागदेवता इत्युक्तमेव । १ क. ग. ल. ठं वृष्टिनरयेति ओ'। २.