पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ सत्याषाढविरचितं श्रौतसूत्र- [१द्वितीयप्रश्ने- न्यस्य हस्ते दत्त्वा गन्तव्यमेतस्विष्टकृतः समाप्तिपर्यन्तं ज्ञेयम् । मारद्वाजेन प्रयाने. भ्योऽनन्तरं सादनमुक्तमाज्यभागी प्रत्यादानं [च) तन्नेष्टमाचार्यस्य मध्ये सादन- स्यादृश्वार्थत्वापत्तेन्यायविरोधादित्याहुस्तन्न, जुहूपभुतावादाय प्रयाजान्यजतीति स्यपा प्रयानाइतोक्ता । तत आन्यभागी प्रति स्नुचावादत्त इति वचनादाज्यमागार्थ पुनरावा- नमसिद्धम् । पूर्व निधानमेवेष्टमाचार्यस्य ।

प्रचर्याऽऽग्नेयेन पुरोडाशेनाऽऽज्यहविषोपाꣳशुयाजेन प्रचरति ।

चतुरवत्तेन पञ्चावत्तेन वा नौवाज्येन प्रचतिश्यपा पूर्वकालत्वमात्रमुक्तमानेय- पुरोडाशस्य। तत्र क्रमः-आज्यमागावारम्य दक्षिणेन जुहूं सध्येनोपभुतमादायामयेऽ. नुब्रूहीति संप्रेष्य ध्रुवायाः स्ववेणावदायाऽऽप्याय्य स्थालीगत व प्रस्तरबाहिरकत्वा अवेण प्रत्याक्रम्पाऽऽश्राव्य प्रत्याश्रावितेऽग्निं यजेति संप्रेष्य सह वषट्कारेण वषट्कृते वाऽऽघा- राद्वहिरुत्तरार्धपूर्वी तिरओराधारयोस्त्त्तरे नुहोति । यथेत प्रत्येत्य सोमायानुम हीति प्रेष्य चतुरवदायातिक्रम्याऽऽश्रावणादि सोमं यजेयादि पूर्ववद्दक्षिणार्धपूर्वार्धे जुहोत्याबाराहहिराधारयोस्तिरश्चोर्दक्षिणे या । अग्निः सोमश्व देवते अग्नीषोमयोरह देवयज्यया चक्षुष्मानभूयासमिति यानमानम् | अग्नितति च । यथेत प्रत्येत्य गुच्यु. पस्तीर्याऽऽप्याय्य मा मेरिति पुरोडाशमानेयममिमृश्याग्नयेऽनुबहि द्विस्त्रि, व्यवस्थित मवदाय त्रुचि प्रथमं पूर्वार्धे द्वितीयमवदानं पश्चार्धेऽवधायाभिघार्य यदवदानानीति प्रत्यभिवार्य प्रस्तरमाप्याप बहिरङ्गत्वाऽत्याक्रम्याऽऽश्राव्य प्रत्याश्रावितेऽर्मि यजेति संप्रेण्याऽऽज्यमाहुतिदेशे नुङ्मुखेन(ण) स्त्रावयित्वा वषट्कारेण सह वषट्कृते वा जुहोति । अग्रेणाऽऽघारसंभेदं जुहूं प्रवेश्य तत्पूर्व धुच्याघाररेखायो मुक्पार्चेन स्नुक्पुष्क- रेणापिदिवाविशीर्णयन्नवदान हुत्वाऽवशिष्टनाऽऽन्येनामस्थमवदानं सुङ्मुखेन(ण) श्रोतयति। अग्निदेवताऽनरहमिति यानमानम् । यथेत प्रत्येत्याऽऽज्यहविकणोपांशु- पाननामकेन यागेन प्रचरति, नात्र मा मेः प्रजापतये ऽनुव्रीति यथादेवतम् । चतु- पञ्च वाऽवदायाऽऽप्याव्य प्रस्तरं बहिरकत्वाऽत्याक्रम्याऽऽश्रावणादि प्रजापति यने- त्यादि वषट्कारे वषट्कृते वा संभेदेन प्रवेश्य चाऽऽग्नेयेन संहात (ता) पूर्वभाग ईशान्य उदगमागे वा च्यापाररेखायो जुहमुखेन जुहोति । नात्राऽऽऽयं हुत्वाऽऽज्येनान्त- तोऽन्ववस्रावयतीति । नापिदधदिवेत्यादि । प्रजापतिरग्नीषोमौ विष्णुर्वी देवता । दब्धिरसीति सर्वत्र याजमानम् ।

तस्योच्चैराश्रुतप्रत्याश्रुते याज्यापुरोनुवाक्यासंप्रैषो वषट्कारश्च ।

उपांशयाज इति संज्ञया सर्वोपांशुत्वप्राप्तौ सामर्थन संज्ञानाधात्तस्योचैरित्या- चुक्तमाश्रावणादीनां परप्रत्यायनार्थत्वादित्यर्थः । " क "स्तन जु' । २ ट, बदाया ।