पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" - .. ७० पटलः ] महादेवकृतवेजयन्तीव्याख्यासमेतम् । १५९

दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितम् । तेन वयꣳ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेति संमार्गानभ्युक्ष्याग्नावादधाति यतरस्मिन्संमार्ष्टि ।

संमार्जनानीत्येव विशेषोपादानं कृतं तथाऽपि विभक्तानि नुवप्राशित्रसंमान- नान्येकीकृत्याऽऽदधाति । विभागामाचे तु तच्छब्दोपलक्षितानि सर्वाण्यपि अभ्युक्ष्या. तु दिर्यत्राशी संमार्गस्तत्राऽऽदधाति । यतरस्मिन्निति सामीप्यसप्तमी नह्यग्नौ पात्रम- मार्गोऽस्ति । तूष्णीमभ्यूक्ष्म मन्त्रेणाऽऽदधाति प्रधानार्थत्वान्मन्त्रम्य । प्राजापत्य- यति ब्राह्मणेन विधानात्माजापत्यो वै वेद इत्यर्थवादाच्च प्रजापतय इदमिति याज- मानमिति, तन्न, प्रनापतेर्मन्त्रलिङ्गादप्रतीतेनात्र देवतानिर्देशः प्रतिपत्तिधर्मत्वाच्च । अत्र बौधायन:-अर्थतां. पत्नीमन्तरेण वैद्युत्करमभि प्रपाद्येति प्रविष्टा पत्नी । आपस्तम्बः- अपरेण गार्हपत्यमूर्ध्वमित्यादि । बौधायनो जघनेन दक्षिणेन गार्हपत्यमुपवेश्येति । तस्मात्क्रमविरोधि मह्यम् ।

आशासाना सौमनसमिति मौञ्जेन योक्त्रेणान्यतरतः- पाशेन पत्नीꣳ संनह्यत्यूर्ध्वज्ञुरासीना तिष्ठन्ती वा ।

सुकृतायकमिति मन्त्रान्तः । मुञ्जतृणैनिर्मित मौज़, योज्यते नो येन रज्जविशे- षेण मूलेऽने वा कृतपाशेन पत्ती सन हते. बध्यते, उर्वे जानुनी यस्याः सोपविष्टति विशिष्ट एकः पक्षो द्वितीयस्तु स्थिताइनुपविष्टैव । अत्र पत्नीति प्रथमा कर्तरि तदा संनयत इत्यात्मनेपदं कर्तवं, कर्म त्वध्याहार्वमात्मानमिति, तदा पत्नी संन ह्य ह्यतीति परस्मैपदं पत्नीमिति द्वितीयाविभक्तिश्च विरुष्यते । अथ संनह्यत इति कर्मणि प्रत्यय- स्तदाऽऽशासनित्यादिसमानाधिकरण उत्तमपुरुषो विरुध्येत । आध्वयंव. त्वनुगृहीतं, लिङ्गं तु — आशासाना सौमनसमित्याह । मध्यामतैना केवली कृत्वा । आशिषा समर्धयति । इति ब्राह्मणं, मन्त्रार्थभूतफलसंपादनमुस्विकार्यमवेति गमयति ब्राह्मणे । तदर्थमुत्तमपुरुषा- नुगुण्याय मन्त्रपयोगः पल्ल्या ऋत्विक विनिर्वाहाय प्रयोनककर्तृत्वमृत्विन इति । तदेवं न्यायेन सिध्यतीति मत्वाऽनेन ब्राह्मणानुकरणेन सूत्रं रचितमाचार्येण ।. आपस्त- म्बस्तु वाचयतीत्येकेपामित्यु क्तवान् । भाष्यकृता तु मन्त्रपाठः पन्या उक्तः सनहनम. विजा तदाऽपि समर्धयतीति न समझमम् । अन्यः कोऽन्येन करणमन्त्रोच्चारण- मित्यपि न समञ्ज पम् । तस्मादापतन्त्रोक्त शाखान्तरीयों विशेषविधिरेव य को पाचयतीति । ऋत्विमन्त्रेण वाचनद्वारा मनह्यति मन्त्रेण वाचितेनं करणभूनन स्मृतिम्तया सनहन साक्षादनेनविना सना सुकृतायेति पत्न्यु तेनत्विपत्नी मनहनतबन्धप्रतिपाद- १ क. स. ग. च. छ. ट. द. ग. "ति सुसमाजमान्यभ्यं ।