पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 I 'पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

एकादशकपालस्य यथाऽष्टाकपालस्यैवं त्रीण्युपदधाति ।

अष्टाकपालयोगादुत्तरत एव । तदने स्पष्टयिष्यति। उपवेषादानं सर्वार्थमेव कृतम् । पूर्व मन्त्रेण द्रव्यपृथक्त्वार्थपृथक्त्वयोरभावात्सर्वकपालीपधानार्थत्वस्य, बुद्धिस्थत्वान्मध्ये त्यक्तस्य पुनरादाने प्राप्त मन्त्रस्यानावृत्तिः। अनारनिर्वर्तनाद्यावर्तते तस्योत्तरकपालयोगेऽ. नुपकारकत्वात् । एकादशकपाले द्वादशकपाले वैवमिति पूर्वातिदेशात्प्रथमस्य प्रथमत्वेन प्रथमधर्मप्राप्तः । नचाङ्गारनिरसनमदृष्टार्थ तन्त्रमिति वाच्यम् । द्वावङ्गारौ हि निव( 4 ). तनेन संहतौ संस्कृतौ तयोरेकस्य त्यागो वियोगकरणेन भवति । यस्माद्वियुक्तः सोऽस्य संस्कारं जनयति । ततस्तस्य त्यागः प्रतिपत्तिद्वितीयानिर्देशात् । दृष्टे संभवत्यदृष्टक पना न न्याय्येत्यावर्तते । तथैव ब्राह्मणे दृश्यते-'अपानेऽग्निमामादं जहि निष्क्रयादर सेधाऽऽ देवयजे वहेत्याह । य एवाऽऽमात्कव्यात् । तमपहत्य । मेध्येऽग्नौ कपालमुपद धाति । निर्दग्धर रक्षो निर्दम्वा अरातय इत्याह । रक्षारस्येव निर्दहति' इति । स्थित- स्याङ्गारस्य मेध्यत्वं संस्कारोऽन्याङ्गारनिरसनेन श्रूयते । तथा तस्य संस्कारस्य प्रतिप. त्याऽरुन रक्षोनिर्दहनमेव जातमिति यथाऽष्टाकपालस्येत्यनेन दर्शितम् । अत्रैवमि- त्यन्तमेकवाक्यं त्रीण्युपदधातीत्यपरं, तत्र यानीति पदमध्याहर्तव्यं तेषामित्यग्रिम सूत्रे दर्शनात् । एवं चैवमित्यतिदेशस्त्रीणीत्यनेन न संबध्यते कित्येकादशकपालस्येत्यने. नैव । अत्र पूर्वतनमुपदधातीत्यनुवर्तनीयम् । तत्र विशेषमाह-

तेषां वर्षिष्ठं मध्यमं द्वे मध्यमात्पूर्वे ।

त्रिषु यन्मध्यमं तर्षिष्ठं किंचिद्विस्तीर्ण तस्मान्मध्यन्मात्पूर्वमष्टाकपाल एकमेवात्र तु हूयम् । भत्रान्तिमे मन्त्रमाह-

तयोश्चिदसीति पूर्वम् ।

उपदधातीत्यनुकर्षः ।

यथोक्तमवान्तरदेशेषु ।

आग्नेयनैतवायव्येशानदिग्भागेषु पूर्ववत् ।

चितः स्थेत्यवशिष्टान्युत्तरतः ।

पहेत्यन्तः । उत्तरतो मध्यमात्प्राङ्न्यायम् । अत्र मन्त्रे बहुवचनेऽपि नैकेनैव मन्त्रेण त्रयाणामुपधानम् । एकादशकपालस्येत्यवान्तरसंख्यया द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । बहुवचनमितरेतरसापेक्षमुखे उपदधामीति द्विवचनवत् । । १क.ब. ग. छ. ट. ट. ड. निवर्त' । २ क. ख. ग. च. छ. ट, ठ. ४. स्थेति सर्वाग्यव ३ क. ग. च छ. ट. ठ. ड. शिष्टमुत्त ।