पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१७ प्रश्ने--

केचिदत्र विरोधे त्वेकाहाहीनसत्राणां प्रायेण च्छन्दोगब्राह्मण आम्नातत्वम् । तस्माच्छन्दोगब्राह्मणस्य तत्सूत्रमभ्यस्य तस्मिन्नाम्नातानामस्मिन्नागमनं कर्तव्यम् । यथा ऋतवे ये यजन्त इत्युक्त्वा प्रसर्पन्ति, इत्यापस्तम्बेनोक्तम् । तस्य स्वरूपं नोक्तम् । तच्छन्दोगसूत्रकारेणोक्तम् । छन्दोगसूत्रे यदाम्नातमेकाहादिविषयं तत्सर्वं प्रायेण सूत्रकारेणोक्तमनुक्तानि यानि तानि सम्यग्व्याख्यास्यामः । एवं बढचशाखाया अप्यागमनं कर्तव्यम् । च्छन्दोग उपहढ्यो नामकाहोऽनेककामार्थतयाऽऽन्नातः । तत्र सूत्रकारेण भगवताऽऽयुः स्वर्गकामस्येति तत्र सर्वेषां कामानामुपसंहारः कर्तव्यः दक्षिणा दीक्षोपसदश्चाध्वर्युशाखाया एवोपसंहर्तव्येति भगवता कपर्दिनोक्तम् । सत्राणां मध्य ऊहमप्यनुक्तं छन्दोगबढचेभ्य आगमयितव्यमिति । एकाहेष्वनिरुक्त- वेदिर्वा विकल्पेन भवितव्यम् । पक्षिभ्यामित्यादौ नियत एव महाग्निः साद्यस्क उत्तर- वेदिनियता सत्राहीनेषु काठको महाग्निर्वा ॥ ४ ॥

प्रथमोऽग्निष्टोम उक्थ्यो वा ॥ ५ ॥

अग्निष्टोमस्य तु प्राथम्यम् । तस्मादाहुज्येष्ठयज्ञः' इति वाक्येनोक्तम् । तत्प्राथम्यव. प्राथम्यमुक्थ्यस्यापि वैकल्पिकमस्ति ॥ ५ ॥

सर्वे ॥६॥

अग्निष्टोमादय इत्यर्थः ॥ ६ ॥

ज्योतिषि सहस्रं ददातीति ॥ ७॥

विज्ञायत इति शेषः । एवं भरद्वाजोऽपि ॥ ७ ॥

श्यैतनियमाद्बृहत्पृष्ठो गौर्भ्रातृव्यवतः । आयुः स्वर्गकामस्य । अग्निष्टोमः सभ्रातृव्यवतः । विश्वजिदग्निष्टोमः सर्वस्तोमः सर्वपृष्ठ्यः श्रेष्ठ्यकामस्य । सहस्रं दक्षिणाः । सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रियाः ॥८॥

अथ सर्वस्तोमेन यजेत ( तै० सं० ७-१-३) इति वचनात्स्तोममनुतिष्ठेदितिविधि- रुन्नेयः । अग्निष्टोमे चत्वार एव स्तोमास्त्रिवृदादयः । अतिराने तु त्रिणवत्रयस्त्रिंशावपि स्तोमो विद्यते । तस्मादयं सर्वस्तोमः । एकाहेषु सहस्रदक्षिणायुक्तेषु नाचिकेतः । अथोच्यते संस्थापृष्ठ्यदक्षिणा आगूर्वा- 1 क्येऽनुद्रुत्यमानामेवं विधिषु निर्दिश्यते यत्र पृष्ठयविकल्पः । यत्र यत्र पृष्ठ्यस्यैकनियतिः, यत्र संस्थाविकल्पस्तत्रैकस्याः संस्थायाः, यत्र दक्षिणाविकल्पस्तत्रान्यतरस्य नियतिः । यत्र त्रयाणां समुच्चयेन नियतिस्तत्र त्रयाणां समुच्चयेन विकल्पः । यत्र त्रयाणामन्य- ,