पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३९९

सहस्रपक्षेऽशत्रयोऽग्निश्च नियतो नाचिकेतो वेति । केचिदग्निवदीपवमथ्यान्तं महाराने बुद्धत्यादि सर्व महाव्रतवत् । नात्र त्रयस्त्रिंशदतिग्राह्याः किंतु प्राकृता एव त्रयः । न तु प्राजापत्यः पशुः । आग्नेयश्छाग एव तस्य प्रचरणमित्यादिसर्व पूर्ववत्,.. याजनं प्रति मैत्रावरुणी च ॥१८॥

अन्नादश्च भवति ॥ १९ ॥

पूर्ववत्फलनिर्देशः ॥ १९ ॥

तस्य महाव्रतं पृष्ठ्यमर्क्यं शस्यते ॥ १७.१.२० ॥

तस्य सर्वपृष्ठस्य महाव्रतं पृष्ठयमक्य शस्यते प्रशंसतीत्यर्थः ॥ २० ॥

सहस्रं दक्षिणा । विꣳशतिर्वाऽष्टाविꣳशतीनाम् ॥ २१॥

सहस्रदक्षिणेन षष्टयुत्तरशतपञ्चशतेन वा ॥ २१ ॥

चत्वारः साहस्राः ॥ २२ ॥

चत्वारः सहस्रदाक्षिणा निकायिनः ।। २२ ।।

ज्योतिरग्निष्टोमो रथंतरसामा । सहस्राणां प्रथमः । प्राणेष्वन्नाद्ये च प्रतितिष्ठति । गौरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठति । सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः। सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्यै । त्रिरात्रसंमितोऽग्निष्टोमो रथंतर बृहत्सामोभयसामा वा चतुर्थः। त्रिरात्रस्य फलमवाप्नोति ॥ २३ ॥

ज्योतिरग्निष्टोमो स्थंतरसामा प्रथमः प्राणेप्वन्नाये च प्रतीतिषु त्रिषु ( प्रतितिष्ठतीति) सर्वमायरेतीत्यर्थः । सहज्योतिपोऽहः सान्नाऽग्निष्टोमेन (साना) सहस्रदक्षिणेन यक्ष्ये । सर्वेमायुप्यमवाप्नवानीति संकल्पः । केचित्सहस्त्रैर्यक्ष्य इति संकल्प्य सर्वमग्नि टोमवत् । कच्चिन्नाहीन इत्युक्ते नाहीनः साहस्रो ज्योतिरिति । अंशत्रयः सहस्रदक्षिणा अश्वतरश्चोभयत्र धातवीया । गोरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठतीति । सहस्तक्ष्ये पशुमान्भूयासमिति नामधेयप्राप्तानां गोधर्माणामविरोधेन निकायधर्माः । नामधेयाबृहत्पृष्ठनिकायादशिष्टोमः । शेषं पूर्ववत् । सर्वज्योतिरग्निष्टोमस्तृतीयः । सहत्रेण सर्वज्योतिषा यक्ष्ये । सर्वलोकनयार्थम् । शेषं पूर्ववत् । । - उभयपृष्ठतस्त्रिरात्रधर्मतोऽग्निष्टोमश्चतुस्विरात्रस्य फलमवाप्नोति गर्गावरात्रस्य यत्फलं तदवाप्नोति । प्रजापति भूमानामत्यादि वसुरुद्रानिति वा सहस्रेण निरावसंमितेन