पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः । ..... सत्यापाढविरचितं श्रौतसूत्रम् ।

महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।।

अथ पञ्चदशप्रश्नः।

तत्र प्रथमः पटलः ।

विनययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ १ ॥ गुरुं गणपति नौमि, जन्मज्ञानप्रदी तथा । सह गौर्या सोमनाथं नौमि विष्णुं च पाया ॥ २ ॥ अश्वमेधं ब्रह्ममेधं सर्वमेध चतुर्दशे । प्रश्ने पञ्चदशे यज्ञप्रायश्चित्तमथोच्यते ॥ ३ ॥ उक्तानि द्वादशाहादाञ्चि नित्यानि कर्माणि यानीह हविर्यज्ञसोमयज्ञराजसूयाश्वमेधान्तान्व्याचरव्युराचार्याः । तेषामिदानी प्रायश्तिप्रवचनमारभ्यते

श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते ॥ १॥

श्रुती लक्षणमात्रमेव प्रायश्चित्तं तस्योपदिश्यते । श्रुतिलक्षणप्रायश्चित्तमिति श्रूयते । श्रतिदः । यस्यैव विधित्वाद्येन लक्ष्यते ज्ञायते तल्लक्षणं श्रुती लक्षणं यस्य तदिदं श्रुतिलक्षणमिति । श्रुताविति सप्तमीनिर्देशः । श्रुती किंचिदुक्तं न कृत्स्नोक्तिरिति । इतरथा श्रुतिलक्षणमित्येव स्यात् । किंपुनस्तत् प्रायश्चित्तम् । प्रायो विनाशः । कथं प्राय उ(यो)पदि(वि)टो विनाशं कर्तुमात्मनः उपदि(वि) इति लोके दर्शनात् । चिती संज्ञान इत्यस्माद्धानोश्चित्तमनेकार्थत्वाद्धातोः संधानं चित्तमित्युच्यते प्रायश्चित्तं विनष्टस्य कर्मणः संधानं प्रायश्चित्तमित्युच्यते । चित्तिचित्तयोः सुडागमो लक्षणकृत इति प्राय