पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३०३

तते प्रत्याम्नानात् । ब्रह्मा तु तेनाभिमन्त्रयत एव । अन्यत्कपालं दर्भेषु प्रयुज्य तत एकवदूहेन संमृश्यैवं प्रोज्य धर्मो देवा अप्येत्विति भिन्नस्य स्थाने क्षिपेत् प्रागुपधानाचेत्तद्भिन्नं भवति ॥ ८ ॥

अथ यद्युपहितानामेतेनैव मन्त्रेणोपदध्यात् ॥ ९॥

परतस्तूपधानाद्भदेऽन्यत्संस्कृतमेतेनैव मन्त्रेणोपदध्यादित्येतावान्विशेषः । समानमन्यसंधानादि ॥९॥

वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नी संयाजयन्कपालमभि जुहुयात् ॥ १५.४.१० ॥

प्रासङ्गिकत्वमस्यापि तन्त्रमध्यपाताद्रष्टव्यम् ॥ १० ॥

एतामेव निर्वपेत्पुत्रे जात एतामेव निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपाद(त)येत् ॥ ११ ॥

व्याख्यातोऽयं विधिः पथिकृद्विधिना ॥ ११ ॥

एतामेव निर्वपेद्यदनिष्ट्वाऽऽग्रयणेन नवस्याश्नीयात् ॥ १२ ॥

नानिष्ट्वाऽऽअयणेनाऽऽहिताग्निर्नवस्याभीयादित्युत्तम् । तदतिक्रमेऽप्येषैव प्रायश्चित्तिः ।। १२ ॥

आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य देवा अन्नम् । यदकृत्वाऽऽग्रयणं नवास्याश्नीयाद्देवेभ्यो(वानां) भागं प्रतिक्लृप्तमद्यादार्तिमार्छेत् ॥ १३ ॥

अथानेन प्रायश्चित्तनिमित्तस्य प्राशनस्य निन्दा प्रदयते, प्रायश्चित्तादरार्थम् । देवानां ह्येष संवन्धमानीतो योऽग्नीनाधत्ते, भागलिप्सुभिर्देवैः स्वीयत्वेन परिगृहीत इति यावत् । तस्मादतः परमस्यान्नं देवा भुञ्जते । तत्र यदि ताननिष्ट्वा स्वयं नवमश्नीयात् देवेभ्य एव भागतया क्लप्तमग्रपाकमशितवान्स्यात् ततश्चाऽऽति प्राप्नुयात्। तस्मादशननिषेधं नातिकामेत् । अतिक्रम्य त्ववश्यमेतां निर्वपेत् । निरुप्य चैनां स्वे काले पुनराग्रयणेन यजेत अशननिमित्तत्वादस्याः कालातिकमे च पुनः पाथिकृतवैश्वानरौ प्रागेव दर्शितौ ॥ १३ ॥

मारुतं त्रयोदशकपालं निर्वपेद्यस्य पुत्रौ यमौ जायेतां गावौ वा ॥ (ख० १३) ॥ १४ ॥

पुत्रावात्मसंभवी ग्रमी गायेयातां गावौ वा पुरुषो वेत्यापस्तम्बः ॥ १४ ॥