पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७० । ..... सत्याषाढविरचितं श्रौतसूत्रम्- .. [१६ प्रश्ने

श्वो भू(हु)त्वा सोममाकाशं वा हरन्ति भक्षार्थ ते भक्षयितारः समीक्षन्ते परस्पर समुपहवो मनसाऽग्रे होता ततोऽध्वर्युः स्वं स्वं चमसं चमसिनः समाख्या भक्षणं, मनसा मन्त्रमुक्त्वा सोमं प्रत्यक्षेण भक्षयन्ति । आकाशपक्षे भक्षणमन्ने विशेषःभलेहीत्यादि प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्या५ सन्यासं नृचक्षसं त्वा देवाकाश सुचक्षा अवख्येषं मन्द्राऽभिभूतिर्वाग्जुषाणाऽऽकाशस्य तृप्यतु इत्यादि । गणस्याऽऽकाशदेवते मतिविदः, इत्येवं भक्षणम् । विनिविश्य गृहपति ब्रह्मकथा वक्तव्याः:-इदं वा अनेनैव किंचनाऽऽसीदित्येवमाद्याः ॥ २६ ॥

यद्दशहोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन्। केन प्रजा असृजन्तेत्यध्वर्युः पृच्छति ॥२७॥

अथवा गृहपतिमवेक्ष्य महाविजः पर्युपविशन्ति समन्ततः पृच्छेयुः । ब्रह्म वै चतु. होतारः ( तै० वा. ३-१२-४ ) इति चतुर्होतॄणां ब्रह्मत्वात्तमध्वर्युः प्रथमं पृच्छति यद्दशहोतारः सत्रमासतेति ॥ २७ ॥

प्रजापतिना वै ते गृहपतिनाऽऽर्ध्नुवन्तेन प्रजा असृजन्तेति गृहपतिः प्रत्याह ॥ २८ ॥

प्रतिवचनम् ॥२८॥

यञ्चतुर्होतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनौषधीरसृजन्तेति ब्रह्मा पृच्छति । सोमेन वै ते गृहपतिनाऽऽर्नुऽनवन्तेनौषधीरसृजन्तेति गृहपतिः प्रत्याह ॥ २९॥ यत्पञ्चहोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । केनैषां पशूनवृञ्जतेति होता पृच्छति । अग्निना वै ते गृहपतिनाऽऽर्ध्नुवन्तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेनैषां पशूनवृञ्जतेति गृहपतिः प्रत्याह ॥१६.४.३०॥ यत्षड्ढोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनर्तूनकल्पयन्तेति होतृकाः पृच्छन्ति । धात्रा वै ते गृहपतिनाऽऽर्ध्नुवन्तेनर्तूनकल्पयन्तेति गृहपतिः प्रत्याह ॥ ३१॥ यत्सप्तहोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केन सुवरायन्केनेमाँल्लोकान्समतन्वन्नित्युद्गाता पृच्छति । अर्यम्णा ते गृहपति