पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[६] षोडश्यादयः सर्वा इष्टकाः सार्धत्रयोदशतिलाधिकषडङ्गुलोच्छ्रायाः कार्याः । एतासो पाकवशेन प्रमाणहास उपधानकाले पुरीषेण तां पूरयेत् । ब्राह्मणाच्छसिधिष्णियेष्टका एकादश (११) तासां मध्ये नवहोतृधिष्णियेष्टका (९) द्वे हौत्रकधिष्णियेष्टके एवमेकादश (११) । अथवा प्रशास्त्रादिधिष्णियानां करणमपि नास्त्येव । होतुमार्जा- लीयधिष्णियाभ्यां, एव चरितार्थत्वात् । संप्रदायवशादत्र प्रदर्शितमस्माभिः । एवं धिष्णियानां पञ्च करणानि । एकविधेऽनौ । गार्हपत्यातिरिक्ताधिष्णियानां चतुर्विशत्य- मुलसमचतुरश्नता । परस्परमष्टादशाङ्गुलः संचारः ( संचरः) सदसि पृष्ठ्याया दक्षिणत उत्तरतश्च द्वादशाङ्गुल इति । होतुधिष्णियदक्षिणतः प्रशास्तुः--उत्तरतो ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानामाग्नीध्रीयादयः स्वस्वस्थानीयाः ( स्थानेषु )। अथ विहारः । तत्र साग्निक्या वेदर्द्विपदक्रमेण प्रमाणम् । एकविधे तु द्वादशाङ्गुल- प्रमाणं पदम् । चतुर्विशल्यॉलात्मकप्रक्रमेण विमानम् । आदौ पञ्च पञ्चदशरत्न्या- यामां त्रिंशदरनिविस्तरां देवयजनयोग्या भूमि कृत्वा प्राक्पश्चिमप्रान्तमध्यदेशे शङ्क- निखाय तयोः शङवो रज्जु प्रसारयेत् । एषा रज्जुः पृष्ठ्यासंज्ञिका । पश्चिमनि- हिताच्छोः पुरस्तादनुपृष्ठय पोदशप्रक्रमे शकुः । प्रथमशकोदक्षिणतः षट्मक्रमे शङ्कुः । एवमुत्तरतः । द्वितीयशोदक्षिणतः षट्प्रक्रमे शङ्कुः । एवमुत्तरतः । एवं षोडशारत्न्यायामो द्वादशारनिविस्तारः प्राग्वंशः । प्राग्वंशस्य पुरस्तादनुपृष्ठ्यं त्रिषु प्रक्रमेषु शङ्कुः । एष शङ्कुर्महावेदेः पश्चिममर्यादा । अथ महावेदिः पूर्वोक्तवेदिमर्यादा शङ्कोः पुरस्तादनुपृष्ठ्यं विंशतिशकवः । पृष्ठया- न्तप्राचीशङ्कुमर्यादाशङ्कुम्यां सह द्वाविंशतिः । तथाहि मर्यादाशङ्कुः प्रथमः । ततः- त्रया (३) है (६) कै (१) क ( १) भू (१) चन्द्र ( १ ) हक् (२) चन्द्र- (१) द्वय (२) वहिषु (३)। भू (१) द्वये (२) क (१) द्वि (२ ) तथैकेषु (१) तथा द्वये(२) कै (१) क ( १) भूमिषु (१)। आदिमेन सहैवात्र स्युविंशतिशङ्कवः । ( इति ) एतत्संख्याव्यवहितेषु प्रक्रमेषु शङ्कन्निहन्यात् । ततः षट्त्रिंशत्परिमिता- मेकां रज्ज्जमुभयतःपाशां कृत्वा तस्यां षोडशप्रक्रमे कर्षणार्थ लक्षणं कुर्यात् । अस्यां षोडशिका तिर्यमानी विंशतिका अक्ष्णया रज्जः । अन्यां रज्जु द्वादशप्रक्रमपारी- मितामुभयतःपाशां कुर्यात् । अस्या द्वादशिकेति संज्ञा । विमानकाले अभिमतशकुषु द्वादशिकां प्रसार्य तयोः शवोरेव षट्त्रिंशिकां, पाशौ प्रतिमुच्य वक्ष्यमाणस्थानानि कल्पयेत् । आद्यषष्ठयोज्दशिकां प्रसार्थ तत्रैव षट्त्रिंशिका पाशौ प्रतिमुच्य षोडशिका पश्चिमतः कृत्वा लक्षणेनापायम्य प्रथमशङ्कोर्दक्षिणतः पश्चदशे शङ्कुः । एवमुत्तरतः । इयं महावेद्याः पश्चिममर्यादा । एवमग्रेऽपि विमाने क्रमो ज्ञेयः । द्वितीयशङ्कोदक्षि- णतो दशप्रक्रमे शङ्कुः । उत्तरतोऽष्टप्रक्रमे शङ्कुः । एषा सदसः पश्चिममर्यादा । तृतीयचतुर्थयोः शवोर्दक्षिणतो द्वादशाङ्गुले शङ्खः । एवमुत्तरतः । अयं होतुधि- 3