पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति वचनाद्वेदान्तरीयसर्वशाखाध्ययनं च विधीयते । तथा च कृष्णयजुःशाखा- ध्यायिनां यजुर्वेदगतशुक्लयजुःशाखाध्ययनादिकं, ऋग्वेदगतस्वपरम्पराप्राप्पैकशाखाध्यान यिनां तद्वेदगतशाखान्तराध्ययनं च निषिद्धं गम्यते । गुणोपसंहाराधिकरणे च (२ । ४ । २ ) सर्वशाखीयानां धर्मे सर्वैरनुष्ठानं कर्तव्यमसति विरोधे, सति तु विरोधे व्यव- स्थितविकरूपादिकं निरूपितम् । तथा च शाखान्तरीयाणां धर्माणां शाखान्तरीयवाक्या- ध्ययनासंभवात्तेषामप्रत्यक्षत्वेऽपि मन्वादिस्मृतिमात्रपर्यालोचनया तादृशं किमपि वाक्य शाखान्तरे स्यादिति विश्वासेन तदानुष्ठानमावश्यकम् । तत्र घ मन्वादिभिः स्वसाक्षात्कृतस्यापि शाखान्तरीयवाक्यस्याध्ययनं यदि क्रियेत तर्हि 'स्वाध्यायोऽध्येतव्यः' (तै० आ० २ । १५) इति विधिविच्छेदः कृतः स्यात् । सस्याषाढादिकल्पसूत्रकारमते ह्यपूर्वस्य फलदातृत्वम् । आपातत ईश्वरानङ्गीकारः । मन्त्रमयी देवता, न विग्रहवती । अतीन्द्रियसुखाभावः । क्रियापरः सर्वो वेदः । वटवीजवत्संसारोऽनादिः । स्वर्गसुखप्राप्तिरेव कर्मणा मोक्षः । क्रियान्विते शब्दशक्तिः । अख्यातिवादः । सर्वं ज्ञान प्रमैव । स्थूलशरीराद्भिन्न आत्मा परमार्थनित्यः । धर्मस्य ( कर्मणः ) परमेश्वरबुद्ध्या निष्कामतयाऽऽचरणेऽन्तःकरणशुद्धया क्रमेण ब्रह्मात्मैक्य- ज्ञानेन कैवल्यमुक्तिरिति सत्याषाढगुरोर्व्यासमतं ब्रह्मकाण्डसिद्धान्तश्च । शास्त्रान्तरेषु यावन्ति पुस्तकान्यतिगभीराणि दुरवगाहाणि च वर्तन्ते ततोऽन्यूनं तानि कल्पसूत्रेऽपि विद्यन्त इति न वयमल्पज्ञाः पारयामोऽस्य परिच्छेत्तुं गभी- रतादिकम् । अस्य सत्याषाढसूत्रस्य प्राचीन कौशिकगोत्रोत्पन्नभट्टमहादेवकृतवैजयन्तीन्याख्यानं विस्तृत प्रथमषटकान्तं, ततः सप्तमप्रश्नादारभ्य दशमान्तं गोपीनाथभट्टकृतं ज्यो- तस्नावृत्तिनामकं व्याख्यानमुपलभ्यते संमुद्रितं च । तत एकादशप्रश्नादारम्यापरं नूतनं प्रयोगचन्द्रिकान्याख्यानं महादेवदीक्षितसोमयाजिसंकलितं स्वतन्त्रम् । अत्रेदानी मुद्रि- तुमारब्धं भागशः सत्वरं प्रकाश्यतेति विज्ञाप्य श्रीमतां विनायक गणेश आपटे बी. ए. तथा श्रीमता दत्तात्रेय विष्णु आपटे बी. ए. आनन्दाश्रमव्यवस्थापकानां चाऽऽयुरारो- ग्यादि संपदे भगवन्तमुमारमणं रमारमणं च सविनयं प्रार्थयते- पुण्यपत्तने, कातिकवदि द्वादश्यामिन्दुवासरे शके १८४९ प्रभवसंवत्सरे धारवाडग्रामनिवासी दण्डवत्युपात्रिकाण्डमण्डनाचार्य- महादेवदीक्षितः सोमयाजी ।