पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ (b) State in your own words (in Sanskrit) why the sacrifce, performed by दक्ष, was destroyed by God Shiva. रहसेि In private. मखः A sacrifce. कपालः-ल The skull. कपालमालिन् A1 epithet of God Shiva . मन्युः Anger. नाशितः Destroyed. २. परपीडा न कर्तव्या । अथैकदा केचिद्वालकाः कासारस्य तटमुपगता जले च लीलया पाषा णान् प्रक्षेतुं प्रारभन्त । तेनान्तर्निवासिनो भेका अत्रियन्त । ततस्तेषामेकतमो वृद्धो ददुरो बहि रागत्याभाषत । बालाः, किमर्थ यूयमस्मासु शिलाः प्रक्षिपथ । तदावददेक कुमारः । भो मण्डूक, वयमेतानुपलान् वारिणि निक्षिप्य क्रीडामः । ततः सः दर्दूरः पुनरगदत्। दृषप्रक्षेपणं युष्माकं क्रीडा किंत्वस्माकं मरणमेव भवति। तदेतस्मात्खेलनाद्विरमतेति । एतदाकण्र्य, 'साधूक्तमनेन मंडूकेन, तस्मातृह मेव गच्छामो वयमित्येकेन दारकेण तदा भाषितम् । तस्य वचनं श्रुत्वा सर्वे कुमाराः स्वगृहं प्रतिन्यवर्तन्त । (1) Change the voice of the following sentences:- ( i ) तदावददेकः कुमारः । (ii) साधूक्तमनेन मंडूकेन । (ii) एकेन दारकेण भाषितम् ।