पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आयुर्वर्धापनप्रयोगः]
८८५
संस्काररत्नमाला ।

"भविष्यं सांप्रतं चैव व्यतीतं ज्ञातवान्मुने ।
पराशरात्समुद्भूत त्वं व्यासाऽऽयुष्प्रदो भव" इति व्यासप्रार्थना ।
"अञ्जनीगर्भसंभूत कपीन्द्रसचिवोत्तम ।
रामप्रिय नमस्तुभ्यं हनूमन्रक्ष मां सदा" इति हनूमत्प्रार्थना ।
"विभीषण नमस्तुभ्यं लङ्काधिप महामते ।
आयुरारोग्यमैश्वर्यं देहि पौलस्त्यनन्दन" इति विभीषणप्रार्थना ।
"द्विजेन्द्र भारताचार्य सर्वशास्त्रविशारद ।
शरणं त्वां प्रपन्नोऽस्मि कृप त्वं करुणां कुरु" इति कृपप्रार्थना ।
"रैणुकेय महावीर्य क्षत्रियान्वयनाशन ।
आयुः प्रयच्छ मे राजञ्जामदग्न्य नमोऽस्तु ते" इति परशुरामप्रार्थना ।
"वैष्णवेन्द्रासुरेन्द्र त्वं प्रह्लादात्रार्चितो मया ।
दीर्घमायुः प्रयच्छ त्वं सदाऽऽह्लादं च देहि मे" इति प्रह्लादस्य ।
"शक्तिस्त्वं सर्वदेवानां षष्ठिके पूजिता मया ।
दीर्घमायुः प्रयच्छ त्वं बलं पुष्टिं च वर्धय" इति षष्ठ्याः ।

 ततस्तिलगुडसंमिश्रमञ्जल्यर्धमितं दुग्धं गृहीत्वा---

"सतिलं गुडसंमिश्रमञ्जल्यर्धमितं पयः ।
आयुष्यस्याभिवृद्ध्यर्थं पिबामि द्विजसंनिधौ" इति प्राश्नीयात् ।

 ततो ब्राह्मणेभ्यस्तिलान्क्षीरं घृतं गुडं च दत्त्वा सौभाग्यवतीभिः पुत्रवतीभिः स्त्रीभिर्नीराजित आचाराद्यथाविभवं स्वजनबन्धुसुहृन्पूजां स्ववाहनपूजां च कृत्वा स्थापितकलशोदकेन ब्राह्मणैरभिषेकं कारयित्वा स्थापितदेवतानामुत्तरपूजां विधाय प्रतिमा चेत्तामाचार्याय दत्त्वा ब्राह्मणान्सुवासिनीश्च भोजयित्वा तदाशिषो गृहीत्वा स्वजनबन्ध्वादिभिः सह भुञ्जीयात् । अस्मिन्दिने हविष्याशी भवेत् । अस्मिन्दिने नखकेशनिकुन्तनप्रवासमैथुनकलहादि वर्जयेत् । एवं बालकस्यापि यथायोग्यम् । एतच्च जन्मनक्षत्रे जन्मदिने वाऽर्वाक्संवत्सरात्प्रतिमासं कार्यम् । तत ऊर्ध्वं प्रतिसंवत्सरं बाल्यावस्थायां पित्रादिनैतत्कार्यं तस्यायोग्यत्वात् । योग्यतायां तु स्वस्याऽऽयुर्वर्धापनं स्वेनैव कार्यम् । तत्र ममाऽऽयुरभिवृद्धिद्वारेति संकल्पवाक्य ऊहः । पित्रादिकर्तृके तु मह्यं प्रयच्छ दीर्घायुरित्यत्र, अस्मै प्रयच्छेत्यूहः कार्यः । तथा मामित्यत्र तथेममित्यूहो मार्कण्डेयप्रार्थने । भव त्वं ममेत्यत्र भव त्वमस्येति अश्वत्थामप्रार्थने । 'प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे' इत्यस्मिन्नर्धे 'प्रपन्नः शरणं त्वाऽयं देह्यायुर्दीर्घमस्य भोः' इत्यर्थं बलिप्रार्थने । हनूमन्रक्षेमं