पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५६
[नामकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 स्त्रीनाम्नि विशेष उक्तः पारस्करेण--

"अयुगक्षरमाकारान्तं स्त्रियै तद्धितम्" इति ।

 तद्धितं तद्धितान्तम् ।

 गोभिलेन दान्तत्वमप्युक्तम्--"अयुगक्षरं दान्तं नाम स्त्रीणाम्" इति ।

 अत्र केचित्--अत्र दान्तता नामान्तर्गतदाकारेण यशोदा शर्मदेत्यादि । अन्ये तु नामान्तर्गतदाकारेण दान्तता न, किं तु नामातिरिक्तदाकारेणैव दान्तता । यथा पार्वतीदा गङ्गादेत्येवं प्रयोग इत्याहुः । एतन्मते यशोदा शर्मदेत्यादिषु यशोदादा शर्मदादा, इति प्रयोगो ज्ञेयः ।

 यमेनान्योऽपि विशेष उक्तः--

"स्त्रीणां तु सुखमक्रूरं विस्पष्टार्थं मनोरमम् ।
माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्" इति ॥

 यशोदेत्याद्युदाहरणानि । स्त्रीणां पुरुषाणां च देवालयगजादीनां नाम न कार्यम् ।

तदुक्तं स्कान्दे--

"देवालयगजाश्वानां वृक्षाणां वापिकूपयोः ।
सर्वापणानां पण्यानां चिह्नानां योषितां नृणाम् ॥
काव्यादीनां कवीनां च पश्वादीनां विशेषतः ।
गजप्रासादयज्ञानां नाम नैव प्रदीयते" इति ॥

 वापीशब्दस्य ह्रस्व आर्षः । नक्षत्रनाम त्रिविधं, जन्मनक्षत्रनाम जन्मनक्षत्रदेवतानाम जन्मनक्षत्रपादचतुष्टयभूताक्षराद्याक्षरकं नामेति । तत्राऽऽद्यस्वरूपं मातृदत्त आह--नक्षत्रनाम किं तत् , जन्मनक्षत्रप्रकृतिकं तत्रजातार्थतद्धितान्तम् । यथा रौहिण इत्यादि । 'असावसावित्यादिश्य नामनी' इत्याश्वलायनसूत्रव्याख्यानावसरे देवत्रातोऽपि 'तत्र जात इत्यस्मिन्नर्थे तद्धित उत्पद्यते' इति प्रकृत्य 'तस्मादेवं प्रयोगो भवति अनूराधो देवदत्तः' इति । तथा बौधायनेन 'पुत्रस्य नाम गृह्णाति' इति प्रकृत्य 'रौहिणाय तिष्याय' इति यथानुशासनं विनियोगोऽभ्यधायि । तथोपनयनप्रकरणस्थस्य--

"को नामासीति नामधेयं पृच्छति तस्याऽऽचार्योऽभिवादनीयं नामधेयं
कल्पयित्वा देवताश्रयं नक्षत्राश्रयं गोत्राश्रयमप्येके"

 इति च्छन्दोगसूत्र[स्य] व्याख्यानावसरे तद्भाष्यकृतोक्तं 'नक्षत्राश्रयं फल्गुननामाऽसि' इति ।