पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२६
[अष्टकाश्राद्धाङ्गभूतं पूर्वेद्युःश्राद्धम्]
भट्टगोपीनाथदीक्षितविरचिता--

तस्या एव पूर्वसूत्र उपक्रान्तत्वात् । एकाष्टकायाः पूर्वेद्युः पूर्वस्मिन्नहन्यपराह्णे पूर्वेद्युःश्राद्धं कर्तव्यमित्यर्थः । अनूराधेष्विति वचनं माससंदेहनिवृत्त्यर्थमेव न तु नक्षत्रान्तरनिवृत्त्यर्थं, तेन विशाखयोर्ज्येष्ठायामपि पूर्वेद्युःश्राद्धं भवत्येव । एकाष्टकास्वरूपं चाष्टकाश्राद्धनिरूपणे वक्ष्यते ।

 कर्ता प्राणानायम्य श्वोऽष्टकाश्राद्धं करिष्यमाणः पूर्वेद्युःश्राद्धं करिष्य इति संक[१]ल्पं कुर्यात् । मातामहपार्वणमप्यत्र[२] । यथा मासिक इत्यनेन तल्लाभात् । 'पितरो यत्र पूज्यन्ते' इतिवचनात् ।

"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च ।
नवदैवतत्रेष्टं शेषं षाट्पौरुषं विदुः" इति विष्णुधर्मोक्तेश्च ।

 निमन्त्रणादि मासि[३]कश्राद्धवत् ।

 अन्वाधाने पूर्वेद्युःश्राद्धहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्राचीनावीती--पितॄ[४]स्तिसृभिरपूपैकदेशाहुतिभिर्यक्ष्ये पितॄंस्तिसृभिरन्नाहुतिभिर्यक्ष्य इत्युक्त्वा सोमं पितृमन्तमाज्याहुत्या यक्ष्य इत्यादि मातुःप्रपितामहानन्नाहुत्या यक्ष्य इत्यन्तं मातामहपार्वणार्थमुक्त्वाऽग्निं कव्यवाहनं स्विष्टकृतं सर्पिर्मिश्रितापूपान्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीती प्रायश्चित्त[५]देवता इत्यादि । न च होममन्त्रे सामान्यतः पितृशब्दसत्त्वात्तेनैव मातामहादीनामपि होमसिद्धिः । न तु प्राकृतस्तदर्थं होम इति वाच्यम्[६] । पितृपितामहप्रपितामहोद्देशेनैव निर्वापस्य विहितत्वेन तदनुरोधेन होमेऽपि पितृशब्दस्य पित्रादित्रयार्थपरत्वस्यैव क्लृप्तत्वेन मातामहादीनां होमासिद्धेस्तदर्थं प्राकृतस्य पृथग्घोमस्याऽऽवश्यकत्वात् । स च ब्राह्मणभोजनार्थात्पाकादुद्धृतेनान्नेन ।

 पात्रासादने--औदुम्बरीं दर्वीमौदुम्बरं स्रुवमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं चत्वारि कपालानि शरावं शूर्पं कृष्णाजिनं शम्यामुलूखलं मुसलं दृषदमुपलां पात्रीं[७] मदन्तीपात्रं वेदं[८] तैजसं मृन्मयं वाऽर्घ्यपात्रद्व[९]यं मेक्षणं तिलान्यवान्ब्राह्मणभोजनपात्राण्यौदुम्बरमिध्मं बर्हिः संमार्गदर्भानवज्वलनद


  1. ङ. कल्पः । मा ।
  2. ङ. त्र पि ।
  3. ङ. सिश्रा ।
  4. ङ. तॄंस्त्रिरपूपावदानेन पितॄंस्त्रिरन्नेन यक्ष्य इत्युक्त्वा सोमं पितृमन्तमाज्येन यक्ष्य इत्यादि मातुःप्रपितामहानन्नेन यक्ष्य इत्यादि मातामहपार्वणार्थमुक्त्वाऽग्निं कव्यवाहनं स्विष्टकृतं सर्पिर्मिश्रेणापूपान्नेनान्नेन च यक्ष्य इत्युक्त्वा यज्ञो ।
  5. ङ. त्त । इ ।
  6. ङ. म् । निर्वापे पि ।
  7. ङ. त्री मेक्षणं म ।
  8. ङ. दं ब्राह्मणभोजनपात्राणि तिलान्यवास्तैज ।
  9. ङ. द्वयमौदु ।