पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अष्टकाश्राद्धाङ्गभूतं पूर्वेद्युःश्राद्धम्]
११२७
संस्काररत्नमाला ।

र्भानाज्यं चेत्यासाद्य देवार्घ्यपात्रार्थं दर्भद्वयात्मकं[१] पवित्रं कृत्वा पित्रर्घ्यपात्रार्थमेकदर्भमयं पवित्रं कृत्वा द्वयं प्रज्ञातं निधायान्यदेकदर्भमयं पवित्रं कृत्वा तेनैव पवित्रेण प्रणीताः संस्कृत्योत्तरेणाग्निं प्रणीतापात्रं संस्थाप्य दर्भेषु सादयित्वा दर्भैरपिधाय प्रणीतापात्रस्थं पवित्रं शरावे निधाय तेन सह शरावमादाय व्रीहिभिस्तं पूरयित्वा 'इममपूपं चतुःशरावं निर्वपामि क्लेशावहं पितॄणा सांपराये देवेन सवित्रा प्रसूतो देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो वो जुष्टं निर्वपामि' इति शूर्पे निर्वपति त्रिर्मन्त्रेण तूष्णीं चतुर्थम् ।

 केचित्तु[२] चतुःशरावपरिमितानां व्रीहीणामनेन मन्त्रेण सकृन्निर्वपणमिच्छन्ति ।

 ततः शरावस्थं पवित्रं प्रोक्षणीपात्रे निधाय तत्रोदकमानीय तेन पवित्रेणोत्पूय व्रीहीन्प्रोक्ष्य पात्राणि प्रोक्षति ।

 ततः कृष्णाजिनमादायोर्ध्वग्रीवं बहि[३]र्विशसनमुत्तरतस्त्रिरवधूनोति ।

 ततस्तत्प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य पुरस्तात्प्रतीचीं तस्य भसदमुपसमस्य कृष्णाजिन उलूखलमधिवर्त्यानुत्सृजन्नुलूखले व्रीहीनावपति ।

 ततो मुसलमादायावहत्य शम्यया द्विर्दृषदं सकृदुपलां समाहन्ति । एवं पुनर्द्विषदुपलयोः समाहननम् ।

 तत उलूखलस्य पुरस्ताच्छूर्पमुपोह्य व्रीहीनभिमृश्य शूर्प उद्वपति । ततस्त्रिर्निष्पूय तुषान्प्रध्व[४] सयित्वाऽऽसादितकपालेभ्य एकं कपालमादाय तुषैः पूरयित्वोत्तरापरमधस्तात्कृष्णाजिनस्योपवपति नान्वीक्षते ।

 तत उप्तांस्तुषानवबाधतेऽप उपस्पृश्याभ्युक्ष्य कपालं प्रज्ञातं निधाय तण्डुलान्विविच्य पात्र्यां तण्डुलान्प्रस्कन्दयित्वा[५] प्रस्कन्नांस्तण्डुलानादाय पुनरुलूखले निक्षिप्य त्रिष्फलीकृत्य तण्डुलान्प्रक्षाल्य क्षालनोदकमपरेणाग्निं निनीय पूर्ववत्कृष्णाजिनमास्तीर्य तस्मिञ्शम्यामुदीचीनकुम्बां निधाय तस्यां दृषदं निधाय दृषद्युपलां संस्थाप्य तण्डुलानवेक्ष्य दृषदि चतुर्वारमधिवपति ।

 ततः प्राचीं प्रतीचीं[६] वोपलां प्रोह्य मध्यदेशे व्यवधार्य प्राचीं नीत्वा यथासुखमत ऊर्ध्वं संततं पिनष्टि ।


  1. ङ. क पि ।
  2. च. त्तु श ।
  3. ङ. बर्हिषि ।
  4. ध्वंसयित्वेत्येतावदेव पठितुं युक्तम् ।
  5. प्रस्कन्द्येति युक्तः पाठः ।
  6. ङ. चीं चोप ।