पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अपमृत्युनिमित्तानि]
१०२१
संस्काररत्नमाला ।

 अपमृत्युनिमित्तान्युक्तानि प्रचेतसा---

"वृक्षारोहणलोहाद्यैर्विद्युज्ज्वालाविषाग्निभिः ।
नखिदंष्ट्रिविपन्नानां तेषां शस्ता चतुर्दशी" इति ॥

मरीचिरपि--

"विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणवातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता" इति ॥

 एतच्च युद्धव्यतिरिक्तविषयम् ।

"चौरादिभिः शस्त्रहते चतुर्दश्यां क्रिया भवेत् ।
युद्धे शस्त्रहते तु स्यात्स्वस्थकाले परिक्रिया"

 इति स्मृत्यन्तरवचनात् । पितामहोऽपि शस्त्रहतश्चेदेकोद्दिष्टद्वयं कार्यम् ।

तदुक्तं स्मृत्यन्तरे--"एकस्मिन्द्वयोर्वैकोद्दिष्टम्" इति ।

 त्रिषु शस्त्रहतेषु पार्वणमेव ।

"पित्रादयस्त्रयो यस्य मृताः शस्त्रैर्यदि क्रमात् ।
स भूते पार्वणं कुर्यादाब्दिकादि पृथक्पृथक्" इति पराशरोक्तेः ॥

 यस्त्वत्रैव शस्त्रादिना हतस्तस्य वार्षिकमेव न तु श्राद्धद्वयं प्रसङ्गसिद्धरिति पृथ्वीचन्द्रोदये । तच्च पार्वणविधिनैकोद्दिष्टविधिना वेत्यपि तत्रैव । सर्वतृप्त्यर्थं महालयश्राद्धममावास्यायां पृथक्कर्तव्यम् । महालये चतुर्दश्यां श्राद्धं लुप्तं चेद्वृश्चिकदर्शनपर्यन्तं यस्मिन्कस्मिंश्चिदनिषिद्धदिन एकोद्दिष्टविधिनैव कार्यं यथाप्राप्त एव गौणकालविधानात् । एतेन टोडरानन्दीया पार्वणोक्तिरपास्ता । सकृन्महालयश्राद्धं तु आहिताग्निना दर्श एव कार्यम् ।

तदुक्तं संग्रहे-- "न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः" इति ।

 आश्विनशुक्लप्रतिपदि दौहित्रो मातामहश्राद्धं कुर्यात् । उक्तं च हेमाद्रौ स्मृत्यन्तरे--

"जातमात्रोऽपि दौहित्रो विद्यमाने च मातुले ।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते" इति ॥

 इदं च संगवव्यापिन्यां कार्यम् । उक्तं च निर्णयदीपे--

"प्रतिपद्याश्विने शुक्ले दौहित्रस्त्वेकपार्वणम् ।
श्राद्धं मातामहं कुर्यात्सपिता संगवे सिते" इति ॥

 अत्र सपितेति विशेषणाज्जीवत्पितृ[१]कोऽप्यधिकारी[२] । तत्र जीवत्पितृकः पिण्डरहितं कुर्यात् ।


  1. ङ. तृक एवाधि ।
  2. ङ. री । अत एव पि ।