पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२२
[तीर्थश्राद्धे विशेषः]
भट्टगोपीनाथदीक्षितविरचिता--

"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः ।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च" ॥

 इति दक्षवचनादान्वष्टक्यवद्विशेषवचनाभावाच्चेति । कैश्चित्तु दौहित्रप्रतिपच्छ्राद्धं सपिण्डमेव मुण्डनं पिण्डदानं चेति दक्षवाक्यस्य निर्मूलत्वादित्युक्तम् । संगवव्यापित्वबोधकवचसोऽपि निर्मूलत्वमाहुः केचित् । तथा तीर्थेऽपि श्राद्धं कार्यम् । तदुक्तं पाद्मे--

"तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ।
विविक्तेषूपलिप्तेषु श्राद्धं देयं विनानता" इति ॥

 मात्स्ये तीर्थं पुष्करकं नामेत्यादिना तीर्थान्यनुक्रम्योक्तम्--

"एषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते ।
यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत्" इति ॥

 तत्र विशेषो देवीपुराणे--

"अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।
तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत्" इति ।

तथा--

"नाऽऽवाहनं न दिग्बन्धो न दोषो दृष्टिसंभवः ।
सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणैः" इति ॥

 वोपदेवकृतसंग्रहेऽग्नौकरणस्यापि निषेधः कृतः--

"तैर्थ्येऽर्घ्यावाहनाग्नौकरणविकिरदृग्दोषदिग्बन्धतृप्ति-
प्रश्नाङ्गुष्ठावगाहा न च भवति विसर्गः" इति ।

 स्मृतिरत्नावल्यामप्युक्तम्-- "तीर्थश्राद्धेऽग्नौकरणमपि न" इति ।

 प्रयोगपारिजाते तु--अर्घ्यमावाहनं चैवेत्यस्मिन्वाक्ये पञ्चानामेव निषेधेनाग्नौकरणस्यानिषेधात्तीर्थश्राद्धेऽग्नौकरणं कार्यमेवेत्युक्तम् । यदा तीर्थसमीपे कुशवटुषु श्राद्धं क्रियते तदा तीर्थजल एव होमः । अन्यथा तु पाणावेवेत्यपि तत्रोक्तम् । तीर्थश्राद्धेऽग्नौकरणपक्षेऽग्नावेव होमो न जल इति शिष्टाः ।

 पिण्डद्रव्यमुक्तं पाने--

"तीर्थे श्राद्धं प्रकुर्वीत पक्वान्नेन विशेषतः ।
आमान्नेन हिरण्येन कन्दमूलफलैरपि" इति ॥

 देवीपुराणब्राह्मयोः--

"सक्तुभिः पिण्डदानं च संयावैः पायसेन वा ।
कर्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा" इति ॥