पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
१००१
संस्काररत्नमाला ।
(प्रायश्चित्तप्रकरणम् )
 

परस्परस्पर्शे शङ्खः--

"श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत्" इति ॥

 तदन्नं पात्रगतमन्नं भुञ्जीयादेव न तु त्यजेत् । ततः प्रायश्चित्तार्थं गायत्रीमष्टोत्तरशतवारं जपेदित्यर्थः । अत्र श्राद्धपङ्क्तावितिश्रवणाच्छ्राद्धव्यतिरिक्तभोजने स्पर्शे परित्याग एवेति बोध्यते । तदन्नमत्यजन्नित्यनेन स्पर्शोत्तरमन्यदन्नं न गृह्णीयादिति बोध्यते ।

 यदि पात्र उच्छिष्टं पतेत्तदा तु परित्याग एव--

"उच्छिष्टमिश्रमन्नं चेद्भवेत्पात्रगतं तदा ।
नैवान्नं तच्च भोक्तव्यमुपवासं दिवाऽऽचरेत् ।
रात्रौ चेत्तत्र कर्तव्य उपवासो मनीषिभिः ॥
यदि स्वस्यापि संस्पर्शस्तस्योच्छिष्टस्य वै तदा ।
न भुञ्जीत दिवा रात्राविति केचित्समूचिरे" ॥

 इतिस्मृतिसंग्रहोक्तेः ।

 उच्छिष्टं परस्य । तत्र रात्रौ ।

 विप्रस्य भोजनकाले गुदस्रवणं चेत्तदा किं कार्यमित्यपेक्षायां पृथ्वीचन्द्रोदये भरद्वाजः--

"भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवते गुदम् ।
पादकृच्छ्रं ततः कृत्वा अन्नं विप्रे निवेदयेत्" इति ॥

 क्षणपाद्यादिविधिना पुनः श्राद्धं कुर्यादित्यर्थः ।

 विप्रस्य त्वापस्तम्ब आह--

"भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् ।
उच्छिष्टमशुचित्वं च प्रायश्चित्तं कथं भवेत् ॥
आदौ कृत्वा तु वै शौचं ततः पश्चादुपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 भूप्रकरणेऽप्येतदेव ज्ञेयम् ।

 श्राद्धविप्रवमने दक्षः--

"केतितस्तु यदि श्राद्धे भोजनं मुखनिःसृतम् ।
तदैव होमं कुर्वीत स्वाग्नौ विप्रः समाहितः ॥
प्राणादिपञ्चभिर्मन्त्रैर्होमं द्वात्रिंशत्संख्यया ।
ब्राह्मणस्तु ततः कृत्वा वृतप्राशनमाचरेत्" इति ॥


१२६