पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अग्निमुखविधिः]
७७
संस्काररत्नमाला ।
( उत्तरपरिषेकादि )
 

 हुनेदित्यार्षम् ।

धूमस्थानं शिरः प्रोक्तं मनोदुःखं भवेदिह ।
यत्राल्पज्वलनं नेत्रं यजमानस्य नाशनम् ॥
भस्मस्थाने तु क्लेशः स्यात्स्थाननाशो धनक्षयः
अङ्गारे नासिकां विद्यान्मनोदुःखं विदुर्बुधाः ॥
यत्र प्रज्वलनं तत्र जिह्वा चैव प्रकीर्तिता ।
गजवाजिप्रणादी तु वह्निः शुभफलप्रदः" इति ।

 जिह्वानामान्याह स एव--

"काली कराली च मनोजवा च सुलोहिनी या च सुधूम्रवर्णा ।
स्फुल्लिङ्गिनी विश्वरुचिश्च देवी लेलायमाना इति सप्त जिह्वाः" इति ।

 ग्रन्थान्तरे--

"सुवर्णा कनका रक्ता कृष्णा चैव तु सुप्रभा ।
बहुरूपाऽतिरिक्ता च सप्त जिह्वाः प्रकीर्तिताः ॥
सुवर्णा वारुणी जिह्वा मध्यमा कनका स्मृता ।
रक्ता चैवोत्तरा जिह्वा कृष्णा याम्यदिशि स्मृता ॥
सुप्रभा पूर्वदिग्जिह्वा ह्यतिरक्ताऽग्निगोचरे ।
ऐशाने बहुरूपा च जिह्वास्थानान्यनुक्रमात् ॥
विवाहे वारुणी जिह्वा मध्यमा यज्ञकर्मसु ।
उत्तरा चोपनयने दक्षिणा पितृकर्मसु ।
प्राचीना सर्वकार्येषु आग्नेयी शान्तिकर्मसु ।
ऐशानी चोग्रकार्येषु ह्येतद्धोमस्य लक्षणम्" इति ।

 एतच्चाऽऽज्यहोमेष्वेव ज्ञेयम् । तत्राऽऽज्यस्य झटिति भस्मीभूतत्वेन तत्र द्वितीयाहुतिप्रक्षेपे दोषाभावात् । न चैतस्य बह्वाहुतिके कठिनद्रव्यहोमे नियमोऽसंभवात् । एता जिह्वा एकस्यामेवाऽऽज्यभागयोर्मध्यस्थायां ज्वालायां तत्तत्प्रदेशभेदेन ज्ञेयाः ।

 अथोत्तरपरिषेकादि । तदुक्तं गृह्ये--

  "अथ परिषिञ्चति यथा पुरस्तादन्वम स्थाः प्रासावीरितिमन्त्रान्तान्संनमति" इति ।

 अथाग्निं परिषिञ्चति यथा पुरस्तात् । अथशब्दः पूर्वैरतुल्यत्वज्ञाप