पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संस्काराः]
भट्टगोपीनाथदीक्षितविरचिता--

संस्कारा नियता एते ब्राह्मणस्य विशेषतः ।
पञ्चविंशतिसंस्कारैः संस्कृता ये द्विजातयः ।
ते पवित्राश्च योग्याः स्युः श्राद्धादिषु सुयन्त्रिताः" इति ।

 तद्व्रतानामित्यत्र प्रसिद्धिवाचिना तच्छब्देन वेदो ग्राह्यः । सत्याषाढेन भगवताऽऽचार्येण काण्डव्रतानामुक्तत्वाद्वेदव्रतस्थाने काण्डव्रतानि ग्राह्याणि । तानि नव षट्पञ्च चत्वारि वेत्यग्रे वक्ष्यते । ([१]श्रावण्यां भवं कर्म श्रावण्यम् । आश्वयुज्यां भवमाश्वयुज्यम् । मार्गशीर्षे भवं मार्गशीर्ष्यम् । दिगादित्वाद्यत्प्रत्ययः ।) श्रावण्यामाश्वयुज्यां मार्गशीर्ष्यां क्रमेण कर्त[२]व्यं श्रवणाकर्माऽऽश्वयुजी प्रत्यवरोह[३]णमिति तदर्थः । पार्वणमित्यत्र पार्वणश्च पार्वणं चेत्येकशेष एकवद्भावश्च नपुंसकमनपुंसकेनेति सूत्रात् । तेन पार्वणस्थालीपाकस्यापि संग्रहः । उत्सर्गो वेदोत्सर्जनम् । श्राद्धादिष्वित्यादिशब्दाद्यजनादीनां ग्रहणम् । अत्र ब्राह्मणग्रहणं क्षत्त्रियवैश्ययोरुपलक्षणम् ।

"अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते ।
संस्काररहिता ये तु तेषां जन्म निरर्थकम्"

 इत्याश्वलायनेन द्विजातिपदोपादानात् । नियता नित्या । उदाहृताङ्गिरोवचने पञ्चविंशतिरित्युक्तिस्तत्तद्गृह्योक्तसंस्कारोपलक्षिका

  अस्ति चात्र स्मृतिः--

"स्वे स्वे गृह्ये यथा प्रोक्तास्तथा संस्कृतयोऽखिलाः ।
कर्तव्या भूतिकामेन नान्यथा सिद्धिमृच्छति" इति ।

 अतोऽस्मद्गृह्ये केषांचित्संस्काराणामनुक्तावपि न दोषः ।

  संज्ञाविशेषमप्याहाऽऽश्वलायनः--

"नैमित्तिकाः षोडशोक्ताः समुद्वाहावसानकाः ।
सप्तैवाऽऽग्रयणाद्याश्च संस्कारा वार्षिका मताः ॥
मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् ।
महायज्ञाश्च नित्याः स्युः संध्यावच्चाग्निहोत्रवत्" इति ।

 अङ्गिरोवचनोपात्ता गर्भाधानप्रभृतयः समुद्वाहावसानकाः षोडश नैमित्तिका इत्यर्थः । आग्रयणाद्याः पार्वणश्राद्धव्यतिरिक्ताः सप्त संस्कारा


  1. धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।
  2. क.ख.र्तव्यानि श्र ।
  3. क. ख. हणानि । पा ।