पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[कृच्छ्रादीनां लक्षणानि]
७८१
संस्काररत्नमाला

त्रिवर्षे वर्षमेकं तु प्राजापत्यं चरेद्व्रतम् ॥
एवमेवाधिकेऽपि स्यात्काले चैव ततोऽधिकम् " इति ।

अथ प्रसङ्गात्संक्षेपेण कृच्छ्रादीनां लक्षणानि ।

 तत्र कृच्छ्रलक्षणं धर्मसूत्रे--

"त्र्यहमनक्ताश्यदिवाशी ततन्त्र्यहमयाचितव्रतत्र्यहं नाभाति किंचन " इति ।

 कृच्छ्रद्वादशरात्रस्य विधिरयम् ।

[१]मनुनाऽप्युक्तम्[२]-

" त्र्यहं प्रातन्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः" इति ॥

याज्ञवल्क्येनाप्युक्तम्--

"एकमक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन लघुकृच्छ्र उदाहृतः ॥
यथाकथंचित्रिगुणाः(गः) प्राजापत्यः स उच्यते " इति ।

 लघुकच्छू उदाहृत इत्यत्र पादकृच्छ्रः प्रकीर्तित इति पाठान्तरम् । लघुकच्छूस्यैव शिशुकच्छ इति संज्ञान्तरम् । यथाकथंचिदित्यनेनानुलोमः प्रतिलोमो दण्डकलितवदावृत्तः स्वस्थानविश्रद्धो वेति स्मृत्यन्तरसिद्धं पक्षचतुष्टयं संगृह्यते।

 ग्राससंख्यापरिमाणे आहाऽऽपस्तम्ब:-

" सायं द्वाविंशतिसाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विशतिरायाच्याः परे निरशनास्त्रयः॥
कुक्कुटाण्डप्रमाणाः स्युर्यथा वाऽऽस्यं विशेत्सुखम् " इति ।

 अनयोः पक्षयोः शक्ताशक्तपरत्वेन व्यवस्था । पाराशरे तु-

" सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः" इति पूर्वार्धं पठितम् ।

चतुर्विंशतिमते तु-

"प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु ।
अयाचिते तु द्वावष्टौ परं वै मारुताशनः" इति ॥

 आसां च संख्यानां शक्ताशक्तपरत्वेन व्यवस्था।

 कृच्छ्रसंवत्सरलक्षणमुक्तं धर्मसूत्रे-

एवमेवाभ्यस्येत्संवत्सरं स कृच्छूसंवत्सरः" इति ।

 पूर्वसूत्रे कृच्छ्रद्वादशरात्रविधेषक्तत्वात्तस्यैवंशब्देन ग्रहणम् । अभोज्यभोजनाभ्यासेऽयम् ।

 अतिकृच्छूलक्षणमाह याज्ञवल्क्यः-

"एष एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः" इति ।



  1. क. नुनोक्तः । व्य ।
  2. ङ. च. म्- ए ।