पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुनःसंधानविचारः]
७७५
संस्काररत्नमाला

 तथा--

"पत्न्यन्तरेऽथवा पत्यौ हुताशनसमीपगे ।
तदा पत्नी यथाकाममतिक्रामेन्नदीमपि" इति ॥

 असमुद्रगामिनीमिति केचित्[१] । इदं च होमकालेऽनागमने ।

 प्रयाणप्रकरणे त्रिकाण्डमण्डनः--

"ज्येष्ठा चेद्बहुभार्यस्य ह्यतिचारेण गच्छति ।
पुनराधानमत्रैक इच्छन्ति नयकोविदः" इति ॥

 अतिचारेण भर्त्ररण्यसहायेन ।

 पुनराधानप्रकरणे स एव--

"पत्नी सीमामतिक्रामेद्विना भर्त्राऽग्निभिः सह ।
तत्र नाशं परे त्वाहुर्भयाद्याने न दुष्यति ॥
विहायाग्नीन्सभार्यश्चेत्सीमामुल्लङ्घ्य गच्छति ।
होमकालात्यये तस्य पुनराधेयमिष्यते ॥
जलेन हेतुना वह्निरुपशान्तो यदा भवेत् ।
कर्तव्यं पुनराधेयमग्नावनुगते सति ॥
असमाधाय चेत्स्वामी सीमामुल्लङ्घ्य गच्छति ।

 असमाधानमनुगतप्रायश्चित्तविधिनाऽनुत्पादनम् ।

सूकररासभकाकशृगालैः [२]कुक्कुरकुक्कुटमर्कटशूद्रैः ।
अन्त्यजपातकिभिः कुणपैर्वा सूतकयाऽपि रजस्वलया वा ॥

रेतोमूत्रपुरीषैर्वा पूयाश्रुश्लेष्मशोणितैः ।
विष्ठास्थिमांसमज्जाभिरन्यैर्वाऽपि जुगुप्सितैः ॥
आरोपितारणीस्पर्शे कृतेऽग्नेः स्पर्शनेऽपि वा ।
आत्मारूढेषु मज्जेद्वा[३] वदेद्वा पतितादिभिः ॥
अथवा योषितं गच्छेदनृतौ काममोहितः ।
वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ॥
तत्रारणीगते वह्नौ दुष्टे स्यात्पुनराहितिः ।
इतरेषु निमित्तेषु त्वग्न्याधेयं प्रचक्षते ॥
यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम्" इति ॥



  1. ख. ग. ङ. च. त् । प्र ।
  2. अत्र क. पुस्तके कुक्कुभेति पाठः । तदुपरि "कुक्कुभो लावा इति प्रसिद्धः" इति टिप्पणी च ।
  3. क. द्वा वोदक्याप ।