पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संततिदा ओषधिरूपा उपायाः]
७६५
संस्काररत्नमाला

 अथ निषिद्धानि--अप्रियानृतभाषणदम्भोन्मादचलनव्यग्रतालस्यनिष्ठीवनक्रोधपादप्रसारणताम्बूल[१]वपनदिवास्वापकरञ्जविभीतकार्कस्नुहि(ही)च्छायाक्रमणकौटिल्यनृत्यगीत-प्रतिग्रहादीक्षितस्त्रीशूद्रपतितनास्तिकादिसंभाषणचण्डालादीक्षणबह्वेकमलिनवस्त्रधारण-काम्यकर्माविहितकर्मकांस्यपात्रभोजनासत्सङ्गोष्णजलस्नानकञ्चुकोष्णीषधारणप्राणि-हिंसापादुकायानशय्यारोहणनग्नत्वकुशरहितकरत्वातिभोजनादीनि । विभीतको बेहडा इति । स्नुहि(ही) नि[२]ग(व)डुङ्ग इति । कांस्यपात्रभोजननिषेधात्सौवर्णादीनामन्येनानुपभुक्तानामभ्यनुज्ञा गम्यते । भोज्यभक्ष्याणि तु शु[३]क्लैकविधा[४]न्नहैमन्तनीवारकङ्गुषष्टिका यवाः शू[५]द्रानवहता गुडवर्जितमैक्षवं कृष्णतिलमुद्गकलायकन्दविशेषनालिकेरकदलीलवलीपनसाम्रामलकार्द्रकसामुद्रलवणानुद्धृतसारगव्यपिप्पलीजीरकनारङ्गादीनि ।

 निषिद्धानि तु--गुडकृत्रिमलवणपर्युषितनिःस्नेहकीटादिदूषितकाञ्जिकगृञ्जनवृन्ताकशिग्रुबिल्वकरञ्जलशुनपलाण्डुमूलकादीनि । तैलपक्वमाषमसूरचणकगोधूमदेवधान्यादीनि च ।)

इति संस्काररत्नमालायामनपत्यत्वहरविधानहरिवंशश्रवणविधि-
पार्थिवपूजनविधिसंतानगोपालकृष्णमन्त्रविधयः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालायां
पञ्चदशं प्रकरणम् ॥ १५ ॥

अथ षोडशं प्रकरणम् ।

व्यासेनौषधिरूपा अप्युपाया उक्ताः--

"अङ्कोलमूलकल्कं तु चूर्णयेद्गुडसंयुतम् ।
काकाण्डमितमश्नीयात्पुत्रिणी सहसा भवेत् ॥
क्षीरवृक्षाङ्कुरं गृह्य पेषयित्वा पयः पिबेत् ।
देवोदरकृतो दोषो विनश्यति शुभं लभेत् ॥




  1. क. ग. लचर्वणदि ।
  2. ड. च. निगडग ।
  3. ग. शुष्कैक ।
  4. क. धानान्न ।
  5. ग. शूद्रन ।