पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६२
भट्टगोपीनाथदीक्षितविरचिता-- [मालासंस्कारहोमविधिः]

र्यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्युक्त्वाऽन्वाधानसमिदभ्याधानाद्यापूर्विकतन्त्रेण प्रधानहोमात्पूर्वतनं कर्म कुर्यात्[१]

 ततः--

"ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः स्वाहा" ॥

 इति मूलमन्त्रेणाष्टोत्तरशतमाज्याहुतीर्जुहुयात् । प्रत्याहुति संपाताज्यं मालायां निक्षिपेत् । अग्नये स्विष्टकृते स्वाहेत्येकां हुतशेषाज्याहुतिं हुत्वोत्तरपरिषेकाद्यापूर्विकतन्त्रेणोत्तराङ्गानि(णि) कुर्यात् । होमाशक्तौ होमसंख्याद्विगुणसंख्यया मूलेन मालाभिमन्त्रणम् । ततः--ह्रीं सिद्ध्यै नम इति मन्त्रेण मालां देवताभावनया संपूजयेत् । इति मालासंस्कारः ।

ततः--

"ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव, ह्रीं सिद्ध्यै नमः" ॥

 इति मालां नमस्कृत्य ह्रीं सिद्ध्यै नम इति दक्षिणकरे गृहीत्वा [२]गणपतिबीजमुच्चार्य, अविघ्नं कुरु माले त्वमिति संप्रार्थ्य वस्त्रादिनाऽऽच्छादितां मालां स्वहृदयसमीपे धृत्वाऽङ्गुष्ठमध्यमाभ्यां मणीनावर्तयन्यथोक्तब्रह्मचर्यादिनियमवानुन्नतगात्रो मनसोपांशु वा मध्याह्नपर्यन्तं यथाशक्ति जपं कुर्यात् । आरम्भदिवसे यावत्संख्यं जपः कृतस्तावत्संख्य एव प्रत्यहं कार्यः । उपद्रवसंभावनायां दिवसचतुर्थभागपर्यन्तमपि जपः कर्तव्यः । न तत्र संख्यातिक्रमदोषः । जपसमाप्तौ तां मालां ह्रीं सिद्ध्यै नम इति नमस्कृत्य,

"त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।
शिवं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा, ह्रीं सिद्ध्यै नमः"

 इति मालां शिरसि निधाय सुगुप्तस्थले निदध्यात् ।

 ततो मूलेन प्राणानायम्य पूर्ववत्करन्यासाङ्गन्यासान्कृत्वा पूर्ववद्ध्यात्वा देवं पञ्चोपचारैः संपूज्य,

"गुह्यातिगृह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा" ॥

 इति जलधारया देवस्य दक्षिणहस्ते जपं निवेदयेत् ।

 यद्यन्यदीयं जपं करोति तदा मयीत्यत्र यजमान इत्यूहः । एवं पुरश्चरण



  1. ख. ग. ङ, च. त् । ॐ ।
  2. अत्र क. पुस्तकटिप्पण्याम् "ॐ गं गणपतये नमः" इत्यस्ति ।