पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संतानप्रदगोपालमन्त्रपुरश्चरणप्रयोगः]
७५१
संस्काररत्नमाला
( आसनविधिः )
 

करिष्य इत्येवं वा संकल्प्य निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पुण्याहवाचनं[१] मातृकापूजनं नान्दीश्राद्धं[२] चोक्तरीत्या कुर्यात् ।

 तत आचम्य प्राणानायम्य शुचौ देशे 'नवधा तां धरां कृत्वा' इत्यादिविधिना कल्पिते स्थल आसनार्थं कुशा अजिनं चैलमिति क्रमादुपर्युपर्यास्तीर्य गायत्र्या मूलमन्त्रेण चाभ्युक्ष्य पृथ्वीतिमन्त्रस्य मेरुपृष्ठ ऋषिः कू[३]र्मपृष्ठो देवता सुतलं छन्दः । आसनापेवेशने विनियोगः । ॐ पृथ्वि त्वया धृता लोका० चाऽऽसनम् । अनन्तासनाय नमः । विमलासनाय नमः । पद्मासनाय नमः । कूर्मासनाय नमः । योगासनाय नमः । आधारशक्तिकमलासनाय नमः । मध्ये परमसुखासनाय नमः । इत्यासने प्राङ्मुख उपविश्य स्वस्तिकपद्मान्यतरासनं बध्नीयात् ।

 तल्लक्षणे गौतमीतन्त्रे--

"जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे ।
ऋजुकायो वसेद्योगी स्वस्तिकं तत्प्रचक्षते ॥
ऊर्वोरुपरि विन्यस्य तथा पादतले उभे ।
पद्मासनमिति प्रोक्तं योगिनां हृदयंगमम्" इति ॥

 ततः--

"ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने ।
तिष्ठ देवि शिखाब[४]न्धे चामुण्डे ह्यपराजिते" ॥

 इति चामुण्डां संप्रार्थ्य । स्वशिरसि--गुं गुरुभ्यो नमः ।दक्षिणांसे--गं गणपतये नमः । वामे(वामांसे)--दुं दुर्गायै नमः । दक्षिणजानुनि--क्षं क्षेत्रपालाय नमः । वा[५]मजानुनि--सं सरस्वत्यै नमः, इति नम[६]स्कृत्य । अम्, आत्मने नमः । सं सत्त्वात्मने नमः । रं रजआत्मने नमः । तं तमआत्मने नमः ।

"नमोऽस्त्वनन्ताय नमोऽस्तु वेधसे नमो वसिष्ठाय नमोऽस्तु शक्तये ।
पराशरायाथ नमोऽस्तु शाश्वते नमोऽस्तु ते सत्यवतीसुताय ।
नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ।
आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ।
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमावृक्षि देवाः" इति नमस्कुर्यात् ।



  1. ग. नं ना ।
  2. ङ. द्धं च करिष्य इति संकल्पोक्त ।
  3. क. कर्मो ।
  4. ग. ङ. बद्धे चा ।
  5. ख. ग. ङ. च. वामे ।
  6. ङ. मस्कुर्यात् । अं ।