पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मन्त्रग्रहणे विशेषः]
७२३
संस्काररत्नमाला
( मन्त्राणां व्यक्तिविशेषः )
 

 ([१]अथात्र प्रसङ्गाद्बालयौवनवार्धक्येषु सिद्धिप्रदा मन्त्राः क्रमेण प्रदर्श्यन्ते--

"बीजमन्त्रास्तथा मन्त्रा मालामन्त्रा इति त्रिधा ।
बीजमन्त्रा दशार्णान्तास्ततो मन्त्रा नखावधि ॥
विंशत्यधिकवर्णा ये मालामन्त्रास्तु ते स्मृताः" इति ॥

 एत एवावस्थान्तरेष्वपि द्विगुणजपात्सिध्यन्ति ।

 अथ प्रसङ्गान्मन्त्राणां व्यक्तिविशेषः--

"वषडन्ताः फडन्ताश्च पुमांसो मनवः स्मृताः ।
वौषट्स्वाहान्तिमा नार्यो हुंनमोन्ता नपुंसकाः" इति ॥

 एतेषां विनियोगस्तु--

"वश्योच्चाटनरोधेषु पुमांसः सिद्धिदायकाः ।
क्षुद्रकर्मरुजां नाशे स्त्रीमन्त्राः शीघ्रसिद्धिदाः ॥
अभिचारे स्मृताः क्लीबा इत्येवं मन्त्रयोजना" इति ॥)

 अथ गुरोरलाभे मन्त्रग्रहणप्रकारः शारदातिलकादिषु--

"गुरोरलाभे मन्त्राणां ग्रहणक्रम उच्यते ।
कृष्णपक्षे त्रयोदश्यां दक्षिणामूर्तिसंनिधौ ॥
लिखित्वा राजते पात्रे तालपत्रेऽथवा पुनः ।
मन्त्रं तं स्थण्डिले स्थाप्य पूजयित्वा महेश्वरम् ॥
पायसादि निवेद्यं च दत्त्वा तं प्रणिपत्य च ।
शतकृत्वः पठेन्मन्त्रं दक्षिणामूर्तिसंनिधौ ॥
सर्वेषां चैव मन्त्राणामेवं ग्रहणमिष्यते" इति ॥

 अथवा--

"नद्यास्तु सिन्धुगामिन्यास्तीरे चोत्तरतः स्थिते ।
स्थण्डिलं कारयेत्तत्र शुचौ देशे शुभे दिने ॥
तालपत्रे लिखित्वाऽथ मन्त्रं तत्र निधाय च ।
आवाह्य भास्करं तत्र यथाविधि सुपूजयेत् ॥
तत्संनिधावष्टशतं पठेद्देशिकतो यथा ।
एवं गृह्णीयान्मतिमानपूर्वोऽयं विधिः स्मृतः" इति ॥



  1. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।