पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२२
भट्टगोपीनाथदीक्षितविरचिता-- [मन्त्रग्रहणे विशेषः]
( मन्त्रोपदेशाधिकारिणः )
 

 तथा च वैशम्पायनसंहितायां व्यासवचनं शौनकं प्रति--

"प्रसन्नहृदयः स्वस्थः पिता मे करुणानिधिः ।
कुरुक्षेत्रे महातीर्थे सूर्यपर्वणि दत्तवान्" इति ॥

 प्रकरणान्मन्त्रमिति संबध्यते । कनिष्ठस्य स्वापेक्षया न्यूनवयस्कस्य कस्यापि ।

तथा शैवागमे--

"भिक्षुभ्यश्च वनस्थेभ्यो वर्णिभ्यश्च महेश्वरि ।
गृहस्थो भोगमन्त्रा(मोक्षा)र्थी मन्त्रदीक्षां न चाऽऽचरेत् ॥
त्यक्ताग्नयः क्रियाहीना यतयो ह्यपरिग्रहाः ।
वनस्थास्तादृशा एव वर्णी न्यूनाश्रमी यतः ।
अतस्तेषां नाधिकारो मन्त्रदाने महेश्वरि" इति ॥

 न्यूनाश्रमी गृहस्थापेक्षया गार्हस्थ्यस्य द्वितीयाश्रमत्वात् । एतेन गृहस्थाद्यतिभिरपि मन्त्रग्रहणं न कार्यमित्यवगम्यते ।

 अत एव सारसंग्रहे--

"तपस्वी सत्यवादी च गृहस्थः स्वस्थमानसः" इति गुरुलक्षणमुक्तम् ।

शिवसद्भावेऽपि--

"दीक्षायां न गुरुत्वेन यतीन्वैखानसान्प्रिये ।
वृणुयाद्भोगमोक्षार्थी गृहस्थो वर्णिनं तथा" इति ॥

 वैखानसा वानप्रस्थाः । वर्णी ब्रह्मचारी ।

 अत्र स्त्रीणामप्यधिकारः ।

"वैदिको मिश्रितो वाऽपि विप्रादीनां विधीयते ।
तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥
स्वागमोक्तेन मार्गेण स्त्रीशूद्रैश्चापि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि ॥
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी" ॥ इति[१] पद्मपुराणवचनात् ।
"न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन ।
नमोन्तं(न्तः) शिवमन्त्रं(न्त्रो) वा वैष्णवं(वो) वेष्यते बुधैः"

 इति याज्ञवल्क्यवचनात् ।

"लघुश्यामा कालरात्रिर्गोपालो जानकीपतिः ।
छिन्नमस्ता च मातङ्गी त्रिपुरा कालिका शिवः ॥
उग्रतारा भैरवश्च देया वर्णचतुष्टये ।
मृगीदृशां विशेषेण मन्त्रा एते सुसिद्धिदाः" ॥ इति मन्त्रप्रकाशादिवचनाच्च ।



  1. ङ. ति ब्रह्मपु ।