पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पार्थिवलिङ्गपूजाप्रकारः]
७१९
संस्काररत्नमाला

तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १० ॥
सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् ।
याञ्चा प्रति नियुक्ता मां किमीशे दैन्यकारिणीम्(णी) ॥ ११ ॥
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवी[१]च्छुचिः ॥ १२ ॥

बाल उवाच--

त्वया शुचेः(चे) शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥ १३ ॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ १४ ॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
अब्दं त्रिकालपठनात्कामदं शिवसंनिधौ ॥ १५ ॥
एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् ।
सर्वशान्तिकरं वाऽपि सर्वोपत्परिना(णा)शनम् ॥ १६ ॥
स्वर्गापवर्गसंपत्तिकारकं नात्र संशयः ।
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शांभवम् ॥ १७ ॥
[२]र्षं[३] जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥ १८ ॥
य पठेत्स्नानसमये लभते सकलं फलम् ।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ १९ ॥
तव पुत्रत्वमेष्यामि[४] यस्त्वन्यस्तत्पठिष्यति ।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ २० ॥
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ।
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसंनिधौ ॥ २१ ॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।
इत्युक्त्वाऽन्तर्दधे बालः सोऽपि विप्रो गृहं गतः" ॥

इति श्रीस्कन्दपुराणे काशीखण्डे वीरेश्वरस्तोत्रं संपूर्णम् ।



  1. क. वीद्वचः । बा ।
  2. ग. वर्षमेकमिदं ।
  3. क. र्षे पठन्नि ।
  4. क. मि त्वत्तोऽन्य ।