पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१८
भट्टगोपीनाथदीक्षितविरचिता-- [पार्थिवलिङ्गपूजाप्रकारः]

अहं पापी महान्नाथ पावनश्च महान्भवान् ।
इति विज्ञाय देवेश यदिच्छसि तथा कुरु" ॥

 इति संप्रार्थ्य ) वक्ष्यमाणमभिलाषाष्टकं पुत्रप्राप्त्यर्थं पठित्वा प्रदक्षिणानमस्कारान्कुर्यात् ।

 ततः [१]--

"यथेदानीं च देवेश कृपार्थं समुपागतः ।
तथा त्वया पुनर्देव समागन्तव्यमेव च ॥

 ॐ महादेवाय नमः" इति विसृज्य कर्मेश्वरायार्पयेत् । एतच्चैकसंवत्सरपर्यन्तं ब्रह्मचर्ययुक्तः पतिस्तथाभूता पत्नी वा प्रतिदिनमविच्छेदेन पूर्वं पार्थिवगणपतिपूजनं पार्थिवस्कन्दपूजनं च विधाय कुर्यात् । पूजनान्तेऽभिलाषाष्टकपाठाः संवत्सरपर्यन्तं कार्यः ।

 स च पाठ इत्थम्--"विश्वानर उवाच--

एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किंचित् ।
एको देवो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ १ ॥
एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपोऽप्येकरूपोऽप्यरूपः ।
यद्वत्प्रत्यम्ब्वर्क एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥
रज्जौ सर्पः शुक्तिकायां च रूप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।
यद्वत्तद्वद्विष्वगेष प्रपञ्चो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ॥ ३ ॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ॥ ४ ॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिलेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ।
व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ ५ ॥
नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ।
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ६ ॥
नो ते गोत्रं नापि जन्मापि नाऽऽख्या नो वा रूपं नैव शील न देशः ।
इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥ ७ ॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽस्मि ॥ ८ ॥

स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः ।
तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ ९ ॥



  1. ङ. च. तः--ॐ ।