पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नागबलिप्रयोगः]
७०९
संस्काररत्नमाला

भूर्भुवः[१] सुवः सर्प इदमासनमास्यतामित्यादि, सर्वत्र दर्भद्वयरूपमेवाऽऽसनं दत्त्वा दर्भद्वयान्तर्हितेष्वष्टसु पात्रेष्वप आसिच्य गायत्र्या युगपदभिमन्त्र्य तूष्णीं यवान्गन्धं पुष्पं च प्रक्षिप्य स्वाहाऽर्घ्या इति निवेद्य सर्पेदं तेऽर्घ्यमित्यर्योदकं देवतीर्थेन दद्यात् । एवमनन्तेदं तेऽर्घ्यमित्यादि । सर्पैष ते गन्धोऽनन्तैष ते गन्ध इत्यादि । सर्पेमानि पुष्पाणीत्यादि । सर्पैष धूप इत्यादि । सर्पैष दीप इत्यादि । सर्पेदं वस्त्रमित्यादि ।

 ततः पात्रेष्वन्नादि परिविष्य परिवेष्य वा गायत्र्या प्रोक्ष्य कुशयवजलं गृहीत्वा सर्पायेदमन्नं परिविष्टं परिवेक्ष्यमाणं चाऽऽतृप्तेर्दास्यमानं स्वाहा सं[२]पद्यतां न मम । एवमनन्तादिभ्यः । ब्रह्मार्पणं० येषामन्नमुदिष्टं तेषामक्षय्या तृप्तिरस्तु । अनेन ब्राह्मणभोजनेन सर्पादयः प्रीयन्तां न मम । इति सकुशयवजलमुत्सृजेत् । ततो ब्राह्मणा भुञ्जीरन् । नात्र बलिदाननिषेधः ।

 ततः कर्ताऽऽचान्तेषु विप्रेषु प्रागग्रान्दर्भान्संस्तीर्य तेषु दुग्धमिश्रौदनेन सर्पायेमं बलिं समर्पयामि, अनन्तायेमं बलिमित्यादि । ततो बलीन्गन्धपुष्पवस्त्रादिभिः पूजयेत् ।

 ततो ब्राह्मणेभ्यस्ताम्बूलसुवर्णादिदक्षिणादानम् ।

 ततस्तान्क्षमाप्य(पयित्वा) प्रणम्यानुव्रज्याप्रतीक्ष[३]मेत्य सुवर्णनागदानं कुर्यात् ।

"इति सर्पस्य संस्कारं कृत्वा नागबलिं ततः ।
दत्त्वा स्वर्णमयं नागमपराधात्प्रमुच्यते" इतिवचनात् ।

 आचार्यं संपूज्य स्वर्णनागमावाहनादिषोडशोपचारैः संपूज्य प्रार्थयेत् ।

तत्र मन्त्राः--

"ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । नमोऽस्तु तेभ्यः
सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥ १ ॥ विष्णुलोके च ये सर्पा
वासुकिप्रमुखाश्च ये । नमोऽस्तु तेभ्यः सु० ॥ २ ॥ रुद्रलोके
च ये सर्पास्तक्षकप्रमुखास्तथा । नमोऽस्तु तेभ्यः सु० ॥ ३ ॥
खाण्डवस्य तथा दाहे स्वर्गं ये च समाश्रिताः । नमोऽस्तु तेभ्यः सु०
॥ ४ ॥ सर्पसत्रे च ये सर्पा आस्तीकेन च रक्षिताः । नमोऽस्तु तेभ्यः
सु० ॥ ५ ॥ मलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये । नमोऽस्तु तेभ्यः
सु० ॥ ६ ॥ धर्मलोके च ये सर्पा वैतरण्यां समाहिताः । नमोऽस्तु
तेभ्यः सु० ॥ ७ ॥ समुद्रे चैव ये सर्पाः पाताले चैव संस्थिताः ।



  1. ख. ग. च. वः स ।
  2. ख. ड. च. संपद्यन्तां ।
  3. ग. क्षन्नेत्य ।