पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९८
भट्टगोपीनाथदीक्षितविरचिता-- [नागबलिः]

गोत्रामुकप्रेत विष्णुदैवतायं ते पिण्ड इति दक्षिणामुखः प्राचीनावीती दक्षिणाग्रेषु कुशेषु पराचीनेन पाणिना सव्यं जान्वाच्य विष्णुरूपं प्रेतं ध्यायन्दद्यात् ।

 ततो गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यादौ क्षिपेत् । तस्यामेव रात्रौ श्वः करिष्यमाणश्राद्धे क्षणः क्रियतामित्येवं पञ्च त्रीनेकं वेत्येवमयुग्मान्ब्राह्मणाञ्श्राद्धोद्देशेन निमन्त्र्योपोषणं कुर्यात् । श्वोभूते मध्याह्ने विष्णुमभ्यर्च्य प्रेतं विष्णुरूपिणमुद्दिश्यैकोद्दिष्टविधिना पादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा ब्राह्मणसमीपे पिण्डपितृयज्ञवदुल्लेखनाद्युदकनिनयनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च नाममन्त्रैश्चतुरः पिण्डान्दत्त्वा विष्णो अयं ते पिण्ड इति विष्णुरूपं प्रेतं ध्यायन्पञ्चमं पिण्डं दत्त्वाऽर्चनादिप्रवाहणान्तं तूष्णीं कृत्वाऽऽचान्तान्ब्राह्मणान्दक्षिणया संतोष्य तेष्वेकस्मै गुणवते प्रेतबुद्ध्या वस्त्राभरणगोहिरण्यादि दत्त्वा, एकपक्षे तस्मा एव दत्त्वा, भवन्तः प्रेताय तिलोदकाञ्जलिदानं कुर्वन्त्विति वदेत् । ते च पवित्रपाणयः सकुशतुलसीपत्रतोयाञ्जलिं प्रेताय काश्यपगोत्रायामुकशर्मणे विष्णुरूपिणेऽयं तिलतोयाञ्जलिरिति दद्युः ।

 ततो ब्राह्मणान्वाचयेत्, अनेन नारायणबलिकर्मणा भगवान्विष्णुरिमं प्रेतं शुद्धमपापमर्हं करोत्विति । ततो विप्रास्तथाऽस्त्विति प्रत्यूचुः (प्रतिब्रूयुः)। ततः कर्ता स्नात्वा भुञ्जीतेति । इति नारायणबलिप्रयोगः ।

अथ नागबलिः ।

तत्र शौनकः--

"अथ वक्ष्यामि सर्वस्य संस्कारविधिमुत्तमम् ।
सिनीवाल्यां पौर्णमास्यां कारयेद्विधिवत्ततः ॥
पञ्चम्यामथवा कुर्यादाश्लेषासु दिनेऽथ वा ।
कृतसर्पवधो विप्रः पूर्वजन्मनि वा यदि ॥
स्नात्वाऽऽगत्य ततो ब्रह्मदण्डं दद्याद्द्विजातये ।
वधं प्रख्यापयेच्चापि चरेत्कृच्छ्रांश्चतुर्दश ॥
वधेऽस्मिञ्जन्मनि कृते लोहदण्डं द्विजातये ।
दद्यात्पापविशुद्ध्यर्थं श्रोत्रियाय कुटुम्बिने ॥
विप्राय दण्डमूल्यं वा ह्यभावे सति दापयेत् ।
साक्षाद्वधात्कर्मकर्तुरेतदेव प्रदापयेत् ॥
निष्कत्रयं द्विनिष्कं वा निष्कमेकं कनीयसम् ।
अनुमत्यादिकर्तॄणां निष्कमर्धं तदर्धकम् ॥