पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६१५
संस्काररत्नमाला
( ऋत्विग्लक्षणम् )
 

 कन्यादानसमये--

"अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति"

 इत्यभिसंधानेन दत्तायां पुत्रिकायां जाताः पुत्रिकापुत्राः । परक्षेत्रे जारेणोत्पन्नाः परक्षेत्राः । विवाहसमय एव गर्भस्थत्वेन मात्रा सह दत्तः सहोढः । कन्यायामविवाहितायां जातः कानीनः । अनुजस्य गुणभूतो ज्येष्ठोऽनुजावरः । एकस्मिन्गोत्र उत्पन्नोऽपरस्मिन्गोत्रे दत्तो द्विप्रवरः । एतान्हालेयादीनृत्विक्त्वेन न वृणीत इत्यर्थः । योनिः परिशुद्धयोनिः । वृत्तमाचारः । विद्या वैदिकविद्या च प्रमाणं वरणप्रयोजकमित्येक आचार्या वदन्तीत्यर्थः । तान्योनिवृत्तविद्यासंपन्नान्यदि वृणीत तदाऽव्यापन्नाङ्गानेव वृणीतेत्यर्थ इति व्याख्यातं भाष्यकृता ।

 धर्मसूत्रेऽपि--"नाननूचानमृत्विजं वृणीते न पणमानम्" इति ।

 साङ्गस्य वेदस्याध्येता प्रवक्ता चानूचानः । नानूचानोऽननूचानः । एतादृशमृत्विजं न वृणीते । नाप्येतावद्देयमिति परिभाषमाणमिति व्याख्यातमुज्ज्वलाकृता । धर्मसूत्रे वचनमौपासनहोमपार्वणस्थालीपाकवैश्वदेवादिषु ऋत्विक्कर्तृकताऽपि पक्षेऽस्तीति प्रदर्शयितुम् ।

 आपस्तम्बोऽपि--

"ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान्वाऽनूचानानूर्ध्व- वाचोऽनङ्गहीनान्' इति ।

 ब्राह्मणानामार्त्विज्यमित्यनेनैव सिद्धे पुनर्ब्राह्मणवचनमादरार्थम् । अथवा तस्माद्वाजपेययाज्यार्त्विजीन इति श्रुतेः क्षत्त्रियस्यापि वाजपेययाजिनः प्राप्तिरत्र शङ्किता निरस्यते । बालवृद्धयोः प्रायः क्रियासु पाटवं न स्यादिति युवस्थविरग्रहणम् । ऊर्ध्ववाचः पटुस्थानकरणा इति रुद्रदत्तः । ब्राह्मणवचनमापद्यपि क्षत्त्रियादिनिवृत्त्यर्थमिति मीमांसकाः ।

"द्विजोत्तमानामार्त्विज्यं न तु क्षत्त्रियवैश्ययोः ।
ब्राह्मणार्त्विज्यनियमः क्रत्वर्थेनापि हि स्मृतः" इति मिश्राः ।

रामायणेऽपि--

"क्षत्त्रियो याजको यस्य चण्डालः स विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः" इति ।

 एतेन क्षत्त्रियादिवृत्त्युपजीविनोऽपि निराकृता इति नवीनाः । गर्भिणीरजस्वलापतिवरणं न कर्तव्यम् ।