पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०६
[औपासनहोमः]
भट्टगोपीनाथदीक्षितविरचिता--
( अग्निहोत्रोद्धरणकालः )
 

 एतेषां स्वरूपमुक्तं कात्यायनेन--

"रेखामात्रस्तु दृश्येत रश्मिभिस्तु दिवाकरः ।
उदितं तं विजानीयात्तत्र होमं प्रकल्पयेत् ॥
रात्रेः षोडशके भागे ग्रहनक्षत्रभूषिते ।
कालं त्वनुदितं ज्ञात्वा तत्र होमं समाचरेत् ॥
तथा प्रभातसमये नष्टे नक्षत्रमण्डले ।
रविर्यावन्न दृश्येत समयाध्युषितः स तु" इति ॥

 उदितस्योत्तरावधिश्चन्द्रिकायां कात्यायनेनोक्तः--

"हस्तादूर्ध्वं रविर्यावद्गिरिं भित्त्वा न गच्छति ।
तावद्धोमविधिः पुण्यो नान्योऽस्त्युदितहोमिनाम्" इति ।

 अस्तमितस्वरूपमप्युक्तं तेनैव--

"यावत्सम्यङ्न भाव्यन्ते नभस्यृक्षाणि सर्वतः ।
लोहितत्वं च नापैति तावत्सायं तु हूयते" इति ।

 गौणकालमाहतुर्वैखानसाश्वलायनौ--

"प्रदोषान्तो होमकालः[१]सायं संगवान्तः प्रातः" इति ।

 प्रदोषो रात्रेः पूर्वश्चतुर्थो भागः सोऽन्तो यस्य । केषांचिन्मते पञ्चम(मी)षष्ठ्यौ नाडिके प्रदोषशब्देनोच्येते । तदन्तो वा होमकालः । संगवः पञ्चधाविभक्तस्याह्नो द्वितीयो भागः । दिवसस्य द्वितीयो याम इति देवत्रातोक्तिस्तु भागाभिप्रायेण । एतच्च सूत्रं गौणकालविधानपरम् । प्रदोषसंगवयोर्गौणकालयोरनापद्यपि होमे नैतत्प्रायश्चित्तम् । सर्वप्रायश्चित्तं तु भवत्येव ।

 गृह्यपरिशिष्टेऽपि--

'प्रदोषान्तो होमकालः सायं संगवान्तः
प्रातर्नात्र तन्त्रमिष्यते' इति ।

 प्रदोषसंगवयोः स्वरूपमाहाऽऽश्वलायनः--

"पश्चादस्तमयात्कालो यो भवेत्त्रिमुहूर्तकः ।
स सायं होमकालश्च प्रदोषान्त उदाहृतः ।
यस्तु षण्नाडिकः कालः पश्चादेवोदयाद्रवेः ।
स होमकालो विप्राणां संगवान्त इति स्मृतः" इति ।



  1. ख. ग. ङ. च. लः सं ।