पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६०५
संस्काररत्नमाला
( अग्निहोत्रोद्धरणकालः )
 

 अग्निहोत्रोद्धरणकालः श्रौतसूत्रे--

"अधिवृक्षसूर्ये सायमग्निहोत्रायोषसि प्रातरग्निहोत्राय" इति ।

 पूर्वसूत्रादुद्धरतीत्यनुकृष्यते । कालद्वयसंबन्धेन नामद्वयमिदम् । प्रधानस्य साङ्गस्य कालात्पूर्वतन एव कालेऽनुदितेऽनस्तमिते चोद्धरणमित्यर्थः । वृक्षानधिकृत्य सूर्यो वर्तते नाधस्तान्नोपरिष्टात्स कालोऽधिवृक्षसूर्यः । तत्र सायमग्निहोत्रार्थमुद्धरणम् । एवमुषसि प्रातरग्निहोत्रार्थम् । सूर्यशब्देन किरणा लक्षणयोच्यन्ते । उदयोत्तरं होमपक्षेऽप्युषस्येवोद्धरणम् । एवं सायमस्तोत्तरं होमपक्षेऽप्यधिवृक्षसूर्य एवेति ज्ञेयम् ।

 वैखानसस्तु--

"सायमधिवृक्षसूर्येऽर्धास्तमिते वा प्रातरुषसि प्रागुदयाद्वा" इत्याह ।

 कात्यायनस्त्वनस्तमितानुदितयोरित्याह । असंभवे तदपि ग्राह्यम् । एतच्च सूत्रं यः प्रधानस्य कालः सोऽङ्गानामितिपरिभाषाबाधनाय ।

 होमकालोऽपि श्रौतसूत्रे--

"प्रथमास्तमिते सायमग्निहोत्रं जुहोति नक्षत्रं दृष्ट्वा प्रदोषे वोषसि प्रातर-
ग्निहोत्रं पुरोदयमुदिते वा यर्हि वाक्प्रवदेत्तर्हि होतव्यमित्येकेषाम्" इति ।

 पूर्वसूत्रेणोद्धरणकाल उक्तस्ततोऽन्यो होमकालोऽनेन दर्शितः । तेन ज्ञायते मध्ये विरामे संध्योपास्तावपि न दोषः । प्रथमास्तमयो नाम सूर्यादर्शनाव्यवहितोत्तरः कालस्तत्र नक्षत्रदर्शने वा घटिकाद्वयात्मकरजनीमुखरूपे प्रदोषे वा सायमग्निहोत्रं जुहोति । त्रिविधोऽपि सायंकाल एव । तथा प्रातःकालोऽपि घटिकाद्वयं पूर्वमुदयात्, उदयाव्यवहितपूर्वकाले वोदिते वेति त्रिधा । तत्र प्रातरग्निहोत्रम् । यदा वाक्पक्षिणां प्रकटा भवेत्तदा प्रातरग्निहोत्रं होतव्यमित्येके शाखिन इति वैजयन्तीकृता व्याख्यातम् । ([१]'अनुदितहोमिभिरर्घ्यं दत्त्वा सूर्योदयात्पूर्वं हुत्वा गायत्री जपितव्या । उदितहोमिभिस्तु जपित्वा होतव्यम् ' इति आचाररत्ने पृथ्वीचन्द्रः ।)

 उद्धरणे दुहितृस्नुषयोरपि कर्तृत्वमुक्तं कात्यायनेन--

"दुहित्रा स्नुषया वाऽपि विहारो न विरुध्यते" इति ।

 एतच्च होमकर्तुरुद्धरणासंभवे ज्ञेयम् । विहारो विहरणमुद्धरणमिति यावत् ।

 उदितादिषु कालेषु होममाह मनुः--

"उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते होम इतीयं वैदिकी श्रुतिः" इति ॥

  1. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।